Nakṣatrabali
Manuscript No.
T0651
Title Alternate Script
नक्षत्रबलि
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
[1] - [5]
Lines per Side
25
Folios in Bundle
5
Width
21 cm
Length
33 cm
Bundle No.
T0651
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 3345. Transcripts T 0650 and T 0651 are kept in one bundle. The colophon reads: iti roganakṣatrabaliśāntiḥ but the title reads: nakṣatrabali
Manuscript Beginning
Page - [1], l - 1; ॥nakṣatrabaliḥ॥ atha nakṣatrabalir ucyate - aśvinyāmutthito vyādhir navarātreṇamucyate। mudgānnena baliṃ dadyād aśvinau pujayedatha॥ bharaṇyāmutthito vyādhiḥ pañcarātreṇa muñcati। tilānnena baliṃ dadyād yamamabhyarcayed guruḥ।
Manuscript Ending
Page - [5], l - 23; sitapuṣpāṇī dhūmājyaṃ viṣṇuryoniṃ samarcayet। nairṛtyāṃ diśimadhyāhne baliṃ kuryādatandritaḥ॥ revatyāmutthito vyādhiḥ mahādoṣa praśāmyati। māsaṃ māsārdhamevāpi daśāhenopaśāmyati॥ ghṛtānnaṃ polikāpūpaṃ mandārair gugguluṃ tathā pūṣā gāṃ anve tu na iti viṣṇusthāne niśāmukhe। evaṃ yaḥ kurute rogī sarvarogāt pramucyate। cirajīvī sukhī caiva nātra sandehamācaret। ॥ iti roganakṣatrabaliśāntiḥ॥
Catalog Entry Status
Complete
Key
transcripts_001344
Reuse
License
Cite as
Nakṣatrabali,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373929