[Āgamavacana]

Metadata

Bundle No.

T0655

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001348

License

Type

Manuscript

Manuscript No.

T0655

Title Alternate Script

[आगमवचन]

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

33

Folio Range of Text

1 - [33]

Lines per Side

20

Folios in Bundle

33+6=39

Width

21 cm

Length

33 cm

Bundle No.

T0655

Miscellaneous Notes

This text has been copied in two bunches. There are 6 extra pages in this bundle, five pages at the beginning of the first bunch, of which the first 4 pages record the contents and the 5th records the title of the text, and one at the beginning of the second bunch which records the title of the text

Text Contents

1.Page 1.putrapradaprayogaḥ, śarabhayantram.
2.Page 2.subrahmaṇyamantraḥ (Incom.), śarabhamantraḥ.
3.Page 2 - 3.ṛtuśūlaharaprayogaḥ.
4.Page 3.vyādhinivṛttiprayogaḥ, garbhotpattiprayogaḥ.
5.Page 4.rājavaśyam, jayapradaprayogaḥ.
6.Page 5.dhvajārohaṇakālaḥ, nālikeratāḍanavidhi.
7.Page 6.karalakṣaṇam.
8.Page 6 - 7.dhvajadaṇḍavṛkṣavidhi.
9.Page 7.dhvajadaṇḍapramāṇavacanam, dhvajadaṇḍasthāpanavacanam.
10.Page 7 - 8.dhvajadaṇḍavibhāgavacanam.
11.Page 8.dhvajadaṇḍadevatāvacanam, ukṣadaṇḍa-upadaṇḍavacanam.
12.Page 8.dhvajapaṭapūjāvacanam, aṣṭamūrtivacanam.
13.Page 9.aṣṭavṛṣabhavacanam, dhvajapūjāvacanam, dhvajapīṭhadyarcanavacanam.
14.Page 10.tripadārthavacanam, dhvajapaṭavibhāgavacanam.
15.Page 11.dhvajapiṇḍapramāṇavacanam (baliviṣaye).
16.Page 11.piṇḍadevatāvacanam, piṇḍabhakṣaṇavacanam, dhvajastambhadhyānam.
17.Page 11 - 12.dhvajastambhaśaktidhyānam.
18.Page 12.dhvajalakṣaṇavacanam (suṣumnārūpeṇa).
19.Page 12.kāmikāgama - dhvajastambhe dhvajārohaṇavacanam.
20.Page 13.suprabhedāgama - dhvajārohaṇaphalam.
21.Page 13.cintyaviśvāgama - dhvajārohaṇaphalam.
22.Page [14] - [15].rathadhyānādi.
23.Page [15] - [16].bhasmagrahaṇavacanam.
24.Page [16].śivakṣetranirṇayavacanam.
25.Page [16] - [17].mahāpāśupatadhyānam.
26.Page [17].pratiṣṭhābhedavidhi, śivaliṅgavacanam.
27.Page [17] - [18].ācāryanityapūjāvacanam.
28.Page [18].dvāradevatāvacanam, nandikeśvarānujñā, nandiśamyanujñā, mhākālānujñā.
29.Page [18].kāraṇāgama - yamunānujñā.
30.Page [19].bhairavānujñā, dakṣiṇakapāṭasvarūpam, uttarakapāṭasvarūpam, kapāṭodghāṭanam.
31.Page [20].dhvāradakṣiṇaśākhādhyānam, dvārottaraśākhādhyānam, pataṅgadhyānam.
32.Page [20] - [21].bhuvaṅgadhyānam.
33.Page [21].dakṣiṇakapāṭadevatāsvarūpam, uttarakapāṭadevatāsvarūpam.
34.Page [21].kapāṭodghāṭane anujñā, kapāṭodghāṭanamantraḥ.
35.Page [21] - [22].kapāṭabandhane bhairavaprārthanā.
36.Page [22].ajitāgama - nālikeratāḍanavidhi.
37.Page [22] - [23].dīpatailavidhi.
38.Page [23].pratimāyāṃ śivasānnidhyavacanam, ācāryahastalakṣaṇam, vastrādyalaṅkāravacanam.
39.Page [24].ghaṇṭātāḍanakālavacanam, ghaṇṭādevatāvacanam.
40.Page [24].pūjākāle ācāryasyābhimukha diśānirṇayaḥ.
41.Page [24] - [25].pracchannapaṭavacanam.
42.Page [25] - [26].pūjādravyapramāṇavacanam.
43.Page [26].vastrālaṅkāravacanam.
44.Page [26] - [27].vārakrameṇa patrapūjāvacanam.
45.Page [27].vinānnaśuddhinivedane niṣedhavacanam, ekapīṭhe pratiṣṭhitadevatānivedanavacanam.
46.Page [27].śivasthānāni.
47.Page [28].dīpārādhanavidhi, dīpārādhanakāle gaṇikā nartanavacanam.
48.Page [28].rauravāgama - dīpārādhanakāle gaṇikā nartanavacanam.
49.Page [29].pūjāphalam (vaikhānasa), ghaṭadīpapūjākramaḥ, pañcadīpapūjākramaḥ.
50.Page [29] - [30].vijayatantra - tāmbūlasaṃkhyāvidhi.
51.Page [30].ācāryalakṣaṇam, ācāryasyāṅgahīne niṣedhavacanam.
52.Page [31].ācāryabhāvanā, saptavidhadarbhavacanam, darbhadevatāvacanam.
53.Page [32].pavitralakṣaṇam, kāryakrameṇa darbhasaṃkhyāvacanam, kūrcapramāṇam.
54.Page [33].kāryabhedena darbhabhedavacanam, kūrcadevatāvacanam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥āgamavacana॥ subrahmaṇya gurave namaḥ॥ 100 prayogam॥ putrasantānaṃ mūlikai nīlī dhikpālabījam। laṃ raṃ haṃ ṣaṃ saṃ yaṃ saṃ śaṃ viṭu patiṉārukku

Manuscript Ending

Page - [33], l - 5; kūrcagranthi sarasvatyāṃ kūrcamūle tu pārvati। kūrcāgre sarvatīrthāni sa sarpāvitrādhidevatā॥ ūrdhvāgraṃ puṣṭitaṃ proktaṃ adhograṃ śāntikaṃ bhavet। antaḥ kūrcaṃ tu kartavyaṃ abhicārāhi devahi॥ ekaviṃśati darbhaiśca - - -

Catalog Entry Status

Complete

Key

transcripts_001348

Reuse

License

Cite as

[Āgamavacana], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373933