Vijayottarasaṃhitā

Metadata

Bundle No.

T0662

Subject

Śaiva, Śaivasiddhānta, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001370

License

Type

Manuscript

Manuscript No.

T0662

Title Alternate Script

विजयोत्तरसंहिता

Uniform Title

Vijayottara

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

16/06/1975

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

56

Folio Range of Text

1 - 56

Lines per Side

26

Folios in Bundle

56+1=57

Width

21 cm

Length

33 cm

Bundle No.

T0662

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5321. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title and the contents of the text. At the end a line reads: " mayūrapurīvidyamānasvāmināthaśivācāryasakāśādāgataṃ pustakaṃ dṛṣṭvā likhitamidam
" , which suggests that this text has been copied from the book of Svaminatha Sivacharya of Mayurapuri, Mylapore

Text Contents

1.Page 1.viṣayasūcikā.
2.Page 2 - 12.śivārcanavidhi.
3.Page 12 - 17.sarpārcitayāgavidhi.
4.Page 17 - 25.sakalārādhanavidhi.
5.Page 25 - 29.aṅkurārpaṇavidhi.
6.Page 30 - 56.śivotsavavidhi.
See more

Manuscript Beginning

Page - 2, l - 1; ॥śrīr astu॥ ॥ umā maheśvarābhyāṃ namaḥ॥ ॥ vijayottarasaṃhitā॥ ॥ śivārcanapaṭalam॥ iṣurvidhīyate śaṃbho sāmānye tadarūpiṇe। rājā divya parityāge jīvamuddiśya bhāva(taḥ)॥ sā ca liṅgāgrayāgreṣu śivena paribhāṣitaḥ। liṅgasya gurumārtiñca vahnirvā mantrasaṃskṛtaḥ॥ śivavidyādhipā sārdhaṃ śivedyartha vivekalam। liṅgāgni śiva vidyāsu tulya prītinnivasthitiḥ॥

Manuscript Ending

Page - 56, l - 9; ācāryapūjā kartavyā vastrahemāṃgulīyakaiḥ। nindāti pañca niṣkāntan tadvṛddhyā dakṣiṇā bhavet। yāgopayuktaṃ yaddravyaṃ deśikāya pradāpayet। evaṃ mahotsavaṃ kuryācchraddhāpūrvaṃ narottamam। trisaptakulam uddhṛtya śairamasthānam āpnuyāt॥ ॥ iti vijayatantre trisahasrikāyāṃ saṃhitāyāṃ bhaktotsavapaṭalaḥ samāptaḥ॥ ॥ mayūrapurīvidyamānasvāmināthaśivācāryasakāśādāgataṃ pustakaṃ dṛṣṭvā likhitamidam॥

Catalog Entry Status

Complete

Key

transcripts_001370

Reuse

License

Cite as

Vijayottarasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373955