Vijayottarasaṃhitā
Manuscript No.
T0662
Title Alternate Script
विजयोत्तरसंहिता
Uniform Title
Vijayottara
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
16/06/1975
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
56
Folio Range of Text
1 - 56
Lines per Side
26
Folios in Bundle
56+1=57
Width
21 cm
Length
33 cm
Bundle No.
T0662
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5321. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title and the contents of the text. At the end a line reads: " mayūrapurīvidyamānasvāmināthaśivācāryasakāśādāgataṃ pustakaṃ dṛṣṭvā likhitamidam
" , which suggests that this text has been copied from the book of Svaminatha Sivacharya of Mayurapuri, Mylapore
Text Contents
1.Page 1.viṣayasūcikā.
2.Page 2 - 12.śivārcanavidhi.
3.Page 12 - 17.sarpārcitayāgavidhi.
4.Page 17 - 25.sakalārādhanavidhi.
5.Page 25 - 29.aṅkurārpaṇavidhi.
6.Page 30 - 56.śivotsavavidhi.
See more
Manuscript Beginning
Page - 2, l - 1; ॥śrīr astu॥ ॥ umā maheśvarābhyāṃ namaḥ॥ ॥ vijayottarasaṃhitā॥ ॥ śivārcanapaṭalam॥ iṣurvidhīyate śaṃbho sāmānye tadarūpiṇe। rājā divya parityāge jīvamuddiśya bhāva(taḥ)॥ sā ca liṅgāgrayāgreṣu śivena paribhāṣitaḥ। liṅgasya gurumārtiñca vahnirvā mantrasaṃskṛtaḥ॥ śivavidyādhipā sārdhaṃ śivedyartha vivekalam। liṅgāgni śiva vidyāsu tulya prītinnivasthitiḥ॥
Manuscript Ending
Page - 56, l - 9; ācāryapūjā kartavyā vastrahemāṃgulīyakaiḥ। nindāti pañca niṣkāntan tadvṛddhyā dakṣiṇā bhavet। yāgopayuktaṃ yaddravyaṃ deśikāya pradāpayet। evaṃ mahotsavaṃ kuryācchraddhāpūrvaṃ narottamam। trisaptakulam uddhṛtya śairamasthānam āpnuyāt॥ ॥ iti vijayatantre trisahasrikāyāṃ saṃhitāyāṃ bhaktotsavapaṭalaḥ samāptaḥ॥ ॥ mayūrapurīvidyamānasvāmināthaśivācāryasakāśādāgataṃ pustakaṃ dṛṣṭvā likhitamidam॥
Catalog Entry Status
Complete
Key
transcripts_001370
Reuse
License
Cite as
Vijayottarasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373955