Jīrṇoddhāradaśaka
Manuscript No.
T0663
Title Alternate Script
जीर्णोद्धारदशक
Subject Description
Language
Script
Commentary Alternate Script
With व्याख्या
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
92
Folio Range of Text
1 - 92
Lines per Side
26
Folios in Bundle
92
Width
21 cm
Length
33 cm
Bundle No.
T0663
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 68023 (21 - F - 41)
Manuscript Beginning
Page - 1, l - 1; ॥jīrṇoddhāradaśakam॥ ॥ savyākhyānam॥ ॥śrī mahāgaṇapataye namaḥ। śrīgurudakṣiṇāmūrtaye namaḥ॥ śrīmacchaivāgamāmbodhim avagāhya kṛtaṃ mayā। jīrṇoddhārasya daśakaṃ vyākhyāsye vistarādaham॥ tatraprārīpsita daśakasya nirvighnena parisamāptaye gaṇeśam anuṣṭup vṛttena stauti। śrīmacchambhumahīpāla gopurādhyaṅgabhūṣaṇam। devaḥ karikaragrāhi deyādbhyaśśubhāni caḥ॥ śrīmataśśmbhośśambhunāmakasya mahīpālasya rājño yat। gopuraṃ aruṇācalālayasthaṃ śambhurājagopuramiti yāvat॥
Manuscript Ending
Page - 92, l - 5; evaṃ yaḥ kurute martyo labhate maulakaṃ phalam। ihaiva putravān śrīmān sonte sāyujyamāpnuyāt। paraṃ śivaṃ mude muhuḥ parivimṛśya śaivāgamānyathāmati mayākṛtaṃ śivakṛpākaṭākṣa priyā॥ parīkṣya ca parigrahaṃ vitanutāmiti prāyaśo na vā iha sajjanasvaśī vāṅmanodādhikam॥ iti jīrṇoddhāre tṛtīyadaśakavyākhyā samāptā॥ śrī-annapūrṇāmbāsametaśrīkāśīviśveśvarasvāmisahāyam॥ śrījñānaprasūnāmbāsametaśrīkālahastīśvarasvāmine namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001371
Reuse
License
Cite as
Jīrṇoddhāradaśaka,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373956
Commentary