Jīrṇoddhāradaśaka

Metadata

Bundle No.

T0663

Subject

Śaiva, Śaivasiddhānta, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001371

License

Type

Manuscript

Manuscript No.

T0663

Title Alternate Script

जीर्णोद्धारदशक

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

With व्याख्या

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

92

Folio Range of Text

1 - 92

Lines per Side

26

Folios in Bundle

92

Width

21 cm

Length

33 cm

Bundle No.

T0663

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 68023 (21 - F - 41)

Manuscript Beginning

Page - 1, l - 1; ॥jīrṇoddhāradaśakam॥ ॥ savyākhyānam॥ ॥śrī mahāgaṇapataye namaḥ। śrīgurudakṣiṇāmūrtaye namaḥ॥ śrīmacchaivāgamāmbodhim avagāhya kṛtaṃ mayā। jīrṇoddhārasya daśakaṃ vyākhyāsye vistarādaham॥ tatraprārīpsita daśakasya nirvighnena parisamāptaye gaṇeśam anuṣṭup vṛttena stauti। śrīmacchambhumahīpāla gopurādhyaṅgabhūṣaṇam। devaḥ karikaragrāhi deyādbhyaśśubhāni caḥ॥ śrīmataśśmbhośśambhunāmakasya mahīpālasya rājño yat। gopuraṃ aruṇācalālayasthaṃ śambhurājagopuramiti yāvat॥

Manuscript Ending

Page - 92, l - 5; evaṃ yaḥ kurute martyo labhate maulakaṃ phalam। ihaiva putravān śrīmān sonte sāyujyamāpnuyāt। paraṃ śivaṃ mude muhuḥ parivimṛśya śaivāgamānyathāmati mayākṛtaṃ śivakṛpākaṭākṣa priyā॥ parīkṣya ca parigrahaṃ vitanutāmiti prāyaśo na vā iha sajjanasvaśī vāṅmanodādhikam॥ iti jīrṇoddhāre tṛtīyadaśakavyākhyā samāptā॥ śrī-annapūrṇāmbāsametaśrīkāśīviśveśvarasvāmisahāyam॥ śrījñānaprasūnāmbāsametaśrīkālahastīśvarasvāmine namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001371

Reuse

License

Cite as

Jīrṇoddhāradaśaka, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373956