Siddhāntasārāvali - Kuṇḍalakṣaṇa

Metadata

Bundle No.

T0675

Subject

Śaiva, Śaivasiddhānta, Kuṇḍalakṣaṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001396

License

Type

Manuscript

Manuscript No.

T0675b

Title Alternate Script

सिद्धान्तसारावलि - कुण्डलक्षण

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

14 - 15

Lines per Side

26

Folios in Bundle

474+8=482

Width

21 cm

Length

33 cm

Bundle No.

T0675

Miscellaneous Notes

For general information, see ontes on T 0675a. This gives a kuṇḍalakṣaṇa (description of the fire-pit) from the siddhāntasārāvali

Manuscript Beginning

Page - 14, l - 1; kuṇḍalakṣaṇaṃ - saravalī। tiryak khāta samūrdhvame valayujā khanena caikaṃ kaṃ raṃ kuṇḍontar viyadaṃgulaiḥ bahiraḍho - vedāgniyugamāgulai neminā tritayaṃ samontayadatā kuṇḍaṃ taddhyāyatā nābhiḥ pippalapatravat vasu tathā caikonnatā kaṇḍakā॥ kṣetrāṃśaṃ pañcamavibhāgadā trivibhaktamadhye॥ - - - stha vāri tripadaisphuṭam ardhacandram॥

Manuscript Ending

Page - 15, l - 4; darbhāgaistatva saṃkhyaiḥ sadṛśi khalitagṛddhi veṇī kalośvā jñānāsi kṣepaṇīyā śivaghaṭamabhitā saptaviṃśat ghaṭāste॥ dhātre sthāstattu suvasanaphalayuk cūtapatrasthilajye। pācarvārdha pātraṃ karaka jaladhayopyāladhūpāgrayogya mātuḥ॥

BIbliography

Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20

Catalog Entry Status

Complete

Key

transcripts_001396

Reuse

License

Cite as

Siddhāntasārāvali - Kuṇḍalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373981