Kriyākramadyotikā - Subrahmaṇyapratiṣṭhāvidhi

Metadata

Bundle No.

T0676

Subject

Śaiva, Śaivasiddhānta, Paddhati, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001401

License

Type

Manuscript

Manuscript No.

T0676

Title Alternate Script

क्रियाक्रमद्योतिका - सुब्रह्मण्यप्रतिष्ठाविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

120

Folio Range of Text

1 - 120

Lines per Side

20

Folios in Bundle

120+2=122

Width

21 cm

Length

33 cm

Bundle No.

T0676

Miscellaneous Notes

There are two extra pages and a piece of paper at the beginning, of which the extra pages record the contents and the piece of paper records the title of the text. This gives an account of subrahmaṇyapratiṣṭhā attributed to the kriyākramadyotikā of aghoraśivācārya

Text Contents

1.Page 1 - 8.sūryapūjā.
2.Page 8 - 23.dvārapūjā.
3.Page 23 - 28.bhūtaśuddhiḥ.
4.Page 28 - 30.antaryāgaḥ.
5.Page 30 - 31.pañcagavyam.
6.Page 31 - 32.ātmapūjā.
7.Page 32 - 42.dvārapūjā.
8.Page 42 - 53.vedikārcanam.
9.Page 53 - 58.vallīpūjā.
10.Page 58 - 59.devasenāpūjā.
11.Page 59 - 65.āvaraṇapūjā.
12.Page 65.navakuṇḍamūrtiḥ.
13.Page 65 - 70.agnikāryam.
14.Page 70 - 71.sthālīpākam.
15.Page 71.jalādhivāsavidhi.
16.Page 71 - 74.ākāraśuddhiḥ.
17.Page 75 - 76.rakṣābandhanam.
18.Page 76.śayanādhivāsavidhi.
19.Page 76 - 94.tattvārcanā.
20.Page 94 - 96.bahirantarbaliḥ.
21.Page 96.vijñāpanam.
22.Page 96 - 97.adhivāsanavidhi.
23.Page 97 - 102.ratnanyāsādividhi.
24.Page 102 - 103.kumbhābhiṣekavidhi.
25.Page 103 - 112.adhvaṣaṭkanyāsaḥ.
26.Page 112 - 113.vijñāpanam.
27.Page 113 - 115.navagrahahomādi.
28.Page 115 - 116.tṛtīyadivasavidhi.
29.Page 116 - 119.caturthadivasavidhi.
30.Page 119 - 120.dakṣiṇānirṇayaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; subrahmaṇyapratiṣṭhāvidhiḥ। kriyākramadyotikā॥ galad dānagaṇḍaṃ milad bhṛṅgaṣaṇḍaṃ calaccāru śuṇḍaṃ jagattrāṇa śauṇḍam। kanaddanta kāṇḍaṃ vipadbhaṅgacaṇḍaṃ śivaprema piṇḍaṃ bhaje vakratuṇḍam। om॥ prāsādāgre tatpārśvayorvā uttama madhyama kanyasabereṣu kramādvātriṃśaddvādaśahasta maṇḍapaṃ nirmāya tannavadhā vibhajya aratnimātrasamutsedhāṃ darpaṇodarasannibhāṃ vedīṃ tatpadāntaraṃ tyaktvāpūrvādyaṣṭa dikṣvīśānottarayor madhyena vā yadvā pañcaikaṃ vā śivakāṣṭhāyāṃ prācyāṃ vā ṣaḍaśraṃ vidhāya ।

Manuscript Ending

Page - 120, l - 9; tato guruḥ pāśupataṃ ca pātaṃ parameśvaram। tataḥ pradakṣiṇīkṛtya praṇamya svagṛhaṃ vrejet॥ guruvastrādi saṃyuktaṃ gṛhṇīyād yāgamaṇṭapam। sarvopakaraṇaṃ śilpī tathā snapanamaṇṭapam॥ iti śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ subrahmaṇya pratiṣṭhāvidhis samāptaḥ॥ oṃ tatsat sāmbasadāśivārpaṇam astu। hariḥ om॥ viṣu varuṣam puraṭṭāci 29 kuruvāram tulā lakṉattil accurappākkam cinnacāmikurukkalsvahastalikhitam। kaṣṭena likhitaṃ granthaṃ yatnena paripālayet। śrīvallīdevasenāsametaśrīsubrahmaṇyārpaṇam astu। śrībālaśukāmbikāsametasthirapurīnāthāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001401

Reuse

License

Cite as

Kriyākramadyotikā - Subrahmaṇyapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373986