Kriyākramadyotikā - Subrahmaṇyapratiṣṭhāvidhi
Manuscript No.
T0676
Title Alternate Script
क्रियाक्रमद्योतिका - सुब्रह्मण्यप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
120
Folio Range of Text
1 - 120
Lines per Side
20
Folios in Bundle
120+2=122
Width
21 cm
Length
33 cm
Bundle No.
T0676
Miscellaneous Notes
There are two extra pages and a piece of paper at the beginning, of which the extra pages record the contents and the piece of paper records the title of the text. This gives an account of subrahmaṇyapratiṣṭhā attributed to the kriyākramadyotikā of aghoraśivācārya
Text Contents
1.Page 1 - 8.sūryapūjā.
2.Page 8 - 23.dvārapūjā.
3.Page 23 - 28.bhūtaśuddhiḥ.
4.Page 28 - 30.antaryāgaḥ.
5.Page 30 - 31.pañcagavyam.
6.Page 31 - 32.ātmapūjā.
7.Page 32 - 42.dvārapūjā.
8.Page 42 - 53.vedikārcanam.
9.Page 53 - 58.vallīpūjā.
10.Page 58 - 59.devasenāpūjā.
11.Page 59 - 65.āvaraṇapūjā.
12.Page 65.navakuṇḍamūrtiḥ.
13.Page 65 - 70.agnikāryam.
14.Page 70 - 71.sthālīpākam.
15.Page 71.jalādhivāsavidhi.
16.Page 71 - 74.ākāraśuddhiḥ.
17.Page 75 - 76.rakṣābandhanam.
18.Page 76.śayanādhivāsavidhi.
19.Page 76 - 94.tattvārcanā.
20.Page 94 - 96.bahirantarbaliḥ.
21.Page 96.vijñāpanam.
22.Page 96 - 97.adhivāsanavidhi.
23.Page 97 - 102.ratnanyāsādividhi.
24.Page 102 - 103.kumbhābhiṣekavidhi.
25.Page 103 - 112.adhvaṣaṭkanyāsaḥ.
26.Page 112 - 113.vijñāpanam.
27.Page 113 - 115.navagrahahomādi.
28.Page 115 - 116.tṛtīyadivasavidhi.
29.Page 116 - 119.caturthadivasavidhi.
30.Page 119 - 120.dakṣiṇānirṇayaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; subrahmaṇyapratiṣṭhāvidhiḥ। kriyākramadyotikā॥ galad dānagaṇḍaṃ milad bhṛṅgaṣaṇḍaṃ calaccāru śuṇḍaṃ jagattrāṇa śauṇḍam। kanaddanta kāṇḍaṃ vipadbhaṅgacaṇḍaṃ śivaprema piṇḍaṃ bhaje vakratuṇḍam। om॥ prāsādāgre tatpārśvayorvā uttama madhyama kanyasabereṣu kramādvātriṃśaddvādaśahasta maṇḍapaṃ nirmāya tannavadhā vibhajya aratnimātrasamutsedhāṃ darpaṇodarasannibhāṃ vedīṃ tatpadāntaraṃ tyaktvāpūrvādyaṣṭa dikṣvīśānottarayor madhyena vā yadvā pañcaikaṃ vā śivakāṣṭhāyāṃ prācyāṃ vā ṣaḍaśraṃ vidhāya ।
Manuscript Ending
Page - 120, l - 9; tato guruḥ pāśupataṃ ca pātaṃ parameśvaram। tataḥ pradakṣiṇīkṛtya praṇamya svagṛhaṃ vrejet॥ guruvastrādi saṃyuktaṃ gṛhṇīyād yāgamaṇṭapam। sarvopakaraṇaṃ śilpī tathā snapanamaṇṭapam॥ iti śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ subrahmaṇya pratiṣṭhāvidhis samāptaḥ॥ oṃ tatsat sāmbasadāśivārpaṇam astu। hariḥ om॥ viṣu varuṣam puraṭṭāci 29 kuruvāram tulā lakṉattil accurappākkam cinnacāmikurukkalsvahastalikhitam। kaṣṭena likhitaṃ granthaṃ yatnena paripālayet। śrīvallīdevasenāsametaśrīsubrahmaṇyārpaṇam astu। śrībālaśukāmbikāsametasthirapurīnāthāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001401
Reuse
License
Cite as
Kriyākramadyotikā - Subrahmaṇyapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373986