Subrahmaṇyapratiṣṭhā

Metadata

Bundle No.

T0682

Subject

Śaiva, Śaivasiddhānta, Kumāra, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001414

License

Type

Manuscript

Manuscript No.

T0682

Title Alternate Script

सुब्रह्मण्यप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

116

Folio Range of Text

1 - 116

Lines per Side

20

Folios in Bundle

116+4=120

Width

21 cm

Length

33 cm

Bundle No.

T0682

Miscellaneous Notes

This transcript is copied from a MS belonging to Perumper kaṇḍikai. There are four extra pages and a piece of paper at the beginning, of which the extra pages record the contents of the text and the piece of paper records the title of the text. This gives subrahmaṇyapratiṣṭhā which seems to be complete

Text Contents

1.Page 1 - 2.subrahmaṇya brahmāṅganyāsaḥ.
2.Page 2 - 16.dvārapūjāvidhi.
3.Page 16 - 21.nyāsavidhi.
4.Page 21 - 35.parivārakumbhapūjā.
5.Page 35 - 58.vedikārcanam.
6.Page 58 - 71.agnikāryam.
7.Page 72 - 75.jalādhivāsanavidhi ākāraśodhanavidhiśca.
8.Page 75 - 76.rakṣābandhanavidhi.
9.Page 76 - 77.śayanavidhi.
10.Page 77 - 96.tattvārcanā.
11.Page 96 - 98.netronmīlanavidhi.
12.Page 98 - 100.balividhi.
13.Page 100.sudehadhyānam.
14.Page 100.sumukhadhyānam.
15.Page 100.mahāvallīdhyānam.
16.Page 100.senāpatidhyānam.
17.Page 100.mayūradhyānam.
18.Page 100 - 101.gajadhyānam.
19.Page 101.devasenādhyānam.
20.Page 101.sudehadhyānam.
21.Page 101.jayantadhyānam.
22.Page 101.agniśikhadhyānam.
23.Page 101.kṛttikāputradhyānam.
24.Page 101.bhūtapatidhyānam.
25.Page 102.senāpatidhyānam.
26.Page 102.guhadhyānam.
27.Page 102.mahāśūladhyānam.
28.Page 102.viśāladhyānam.
29.Page 102 - 104.subrahmaṇyalakṣaṇam mantravidhiśca.
30.Page 104.ṣaṇmukhadhyānam.
31.Page 104 - 105.kārtikeyadhyānam.
32.Page 105.ṣaṇmukhadhyānam.
33.Page 105.skandadhyānam.
34.Page 105.ṣaṇmukhadhyānam.
35.Page 105.ṣaṇmukhadhyānam.
36.Page 106.devasenādhyānam.
37.Page 106.vallīdhyānam.
38.Page 106.brahmaśāstṛdhyānam.
39.Page 106 - 115.subrahmaṇyakumbhapūjā āvaraṇaparivārapūjā ca.
40.Page 115 - 116.dhvajadaṇḍasthāpane ratnanyāsārthaṃ pūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; -subrahmaṇyapratiṣṭhā- ॥śrīgaṇeśāya namaḥ॥ skandāgrajamahāvighnatamaḥ paṭala bhāskara। guhamaṇṭapapūjāyām avighnārthaṃ bhajāmyaham॥ pūrvoktavadyāgaṃ vidhāya mūrtipaissaha makhālayaṃ gatvā vighneśapūjā purassaraṃ puṇyāhaṃ vācayitvā pūrvavat sūryapūjāṃ kṛtvā visṛjyaiva samācamya sakalīkṛtya oṃ haḥ astrāya phaṭ oṃ hrīṃ śaktaye vauṣaṭ ॥

Manuscript Ending

Page - 115, l - 14; sudehāya namaḥ। sumukhāya namaḥ। mahābalyāsanāya namaḥ। senāpatyāsanāya namaḥ। mayūrāsanāya namaḥ। gajendrāsanāya namaḥ। devasenāyai namaḥ। sumitrāya namaḥ। navaśakti। śukunyai namaḥ। revatyai namaḥ। putanāyai namaḥ। mahāputanāyai namaḥ। niśīthinyai namaḥ। mālinyai namaḥ śītalāyai namaḥ bhūtyai namaḥ viśvatomukhyai namaḥ jayantāya namaḥ। agniśikhāya namaḥ kṛttikā putrāya namaḥ bhūtapatyāsanāya namaḥ senāpatyāsanāya namaḥ guhāsanāya namaḥ hemaśūlāsanāya namaḥ viśālākṣāsanāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001414

Reuse

License

Cite as

Subrahmaṇyapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373999