Subrahmaṇyapratiṣṭhā
Manuscript No.
T0682
Title Alternate Script
सुब्रह्मण्यप्रतिष्ठा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
116
Folio Range of Text
1 - 116
Lines per Side
20
Folios in Bundle
116+4=120
Width
21 cm
Length
33 cm
Bundle No.
T0682
Miscellaneous Notes
This transcript is copied from a MS belonging to Perumper kaṇḍikai. There are four extra pages and a piece of paper at the beginning, of which the extra pages record the contents of the text and the piece of paper records the title of the text. This gives subrahmaṇyapratiṣṭhā which seems to be complete
Text Contents
1.Page 1 - 2.subrahmaṇya brahmāṅganyāsaḥ.
2.Page 2 - 16.dvārapūjāvidhi.
3.Page 16 - 21.nyāsavidhi.
4.Page 21 - 35.parivārakumbhapūjā.
5.Page 35 - 58.vedikārcanam.
6.Page 58 - 71.agnikāryam.
7.Page 72 - 75.jalādhivāsanavidhi ākāraśodhanavidhiśca.
8.Page 75 - 76.rakṣābandhanavidhi.
9.Page 76 - 77.śayanavidhi.
10.Page 77 - 96.tattvārcanā.
11.Page 96 - 98.netronmīlanavidhi.
12.Page 98 - 100.balividhi.
13.Page 100.sudehadhyānam.
14.Page 100.sumukhadhyānam.
15.Page 100.mahāvallīdhyānam.
16.Page 100.senāpatidhyānam.
17.Page 100.mayūradhyānam.
18.Page 100 - 101.gajadhyānam.
19.Page 101.devasenādhyānam.
20.Page 101.sudehadhyānam.
21.Page 101.jayantadhyānam.
22.Page 101.agniśikhadhyānam.
23.Page 101.kṛttikāputradhyānam.
24.Page 101.bhūtapatidhyānam.
25.Page 102.senāpatidhyānam.
26.Page 102.guhadhyānam.
27.Page 102.mahāśūladhyānam.
28.Page 102.viśāladhyānam.
29.Page 102 - 104.subrahmaṇyalakṣaṇam mantravidhiśca.
30.Page 104.ṣaṇmukhadhyānam.
31.Page 104 - 105.kārtikeyadhyānam.
32.Page 105.ṣaṇmukhadhyānam.
33.Page 105.skandadhyānam.
34.Page 105.ṣaṇmukhadhyānam.
35.Page 105.ṣaṇmukhadhyānam.
36.Page 106.devasenādhyānam.
37.Page 106.vallīdhyānam.
38.Page 106.brahmaśāstṛdhyānam.
39.Page 106 - 115.subrahmaṇyakumbhapūjā āvaraṇaparivārapūjā ca.
40.Page 115 - 116.dhvajadaṇḍasthāpane ratnanyāsārthaṃ pūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; -subrahmaṇyapratiṣṭhā- ॥śrīgaṇeśāya namaḥ॥ skandāgrajamahāvighnatamaḥ paṭala bhāskara। guhamaṇṭapapūjāyām avighnārthaṃ bhajāmyaham॥ pūrvoktavadyāgaṃ vidhāya mūrtipaissaha makhālayaṃ gatvā vighneśapūjā purassaraṃ puṇyāhaṃ vācayitvā pūrvavat sūryapūjāṃ kṛtvā visṛjyaiva samācamya sakalīkṛtya oṃ haḥ astrāya phaṭ oṃ hrīṃ śaktaye vauṣaṭ ॥
Manuscript Ending
Page - 115, l - 14; sudehāya namaḥ। sumukhāya namaḥ। mahābalyāsanāya namaḥ। senāpatyāsanāya namaḥ। mayūrāsanāya namaḥ। gajendrāsanāya namaḥ। devasenāyai namaḥ। sumitrāya namaḥ। navaśakti। śukunyai namaḥ। revatyai namaḥ। putanāyai namaḥ। mahāputanāyai namaḥ। niśīthinyai namaḥ। mālinyai namaḥ śītalāyai namaḥ bhūtyai namaḥ viśvatomukhyai namaḥ jayantāya namaḥ। agniśikhāya namaḥ kṛttikā putrāya namaḥ bhūtapatyāsanāya namaḥ senāpatyāsanāya namaḥ guhāsanāya namaḥ hemaśūlāsanāya namaḥ viśālākṣāsanāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001414
Reuse
License
Cite as
Subrahmaṇyapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373999