Īśānasaṃhitā - Śivarātrivrata

Metadata

Bundle No.

T0688

Subject

Śaiva, Vrata, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001439

License

Type

Manuscript

Manuscript No.

T0688

Title Alternate Script

ईशानसंहिता - शिवरात्रिव्रत

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Bad and edges broken

Manuscript Extent

Incomplete

Folios in Text

28

Folio Range of Text

1 - 28

Lines per Side

26

Folios in Bundle

28+1=29

Width

21 cm

Length

33 cm

Bundle No.

T0688

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5583. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title of the text

Text Contents

1.Page 1 - 12.śivarātriprādurbhāva tadvratapūjāvidhānam (saptatitamo'dhyāyaḥ).
2.Page 12 - 17.śivarātrimāhātmyam.
3.Page 17 - 28.śivarātrimāhātmye śaṅkara yama saṃvādaḥ (trisaptatitamo'dhyāyaḥ).
See more

Manuscript Beginning

Page - 2, l -1; ॥śrīḥ॥ īśānasaṃhitā॥ agajānanapadmārkaṃ gajānanam aharniśaṃ anekadaṃ taṃ bhaktānām ekadantam upāsmahe॥ ṛṣayaḥ - kṛtāni pātakānīha tvayoktāni mahāmate। yairañcitāśca jāyante kṛmayaḥ pakṣiṇastathā॥ brāhmaṇā kṣatriyā vaiśyāś śūdrā vā yatino'pi vā। mūrkho vā paṇḍito vāpi śrīmānvā nirdhano'pi vā॥

Manuscript Ending

Page - 28, l - 5; īśvara - yama saṃyamanīṃ gaccha daṇḍamudrā samanvitaḥ। pāpiṣṭhānāṃ ca sarveṣāṃ śāsanaṃ kuru yatnataḥ॥ sūtaḥ - etacchṛtvā vacassatyaṃ mahādevena bhāṣitam। praṇipatya mahādevaṃ stutvā ca vividhaiḥ stavaiḥ। daṇḍamudrāṃ samādāya svāṃ purīṃ prayayau yamaḥ॥ omityādi mahāpurāṇe śrīskānde īśānasaṃhitāyāṃ śivarātrimāhātmye śaṅkara yamasaṃvādo nāma trisaptatitamodhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001439

Reuse

License

Cite as

Īśānasaṃhitā - Śivarātrivrata, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374024