[Devatādhyānāni]

Metadata

Bundle No.

T0691

Subject

Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001442

License

Type

Manuscript

Manuscript No.

T0691a

Title Alternate Script

[देवताध्यानानि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

18

Folio Range of Text

2 - 13, 22 - 27

Lines per Side

28

Folios in Bundle

27+5=32

Width

21 cm

Length

33 cm

Bundle No.

T0691

Other Texts in Bundle

Miscellaneous Notes

There are 5 extra pages at the beginning which record the contents of the texts of this bundle. This gives many dhyāna-s of different gods and goddesses

Text Contents

1.Page 2.skandadhyānam.
2.Page 2.bālālayeśivaprārthanā.
3.Page 2.gaṇapatimantraḥ, gaurīmantraḥ, brahmamantraḥ.
4.Page 2.astradevadhyānam.
5.Page 2.devīdhyānam.
6.Page 2.dakṣiṇāmūrtimantraḥ, śrīkaṇṭhamantraḥ.
7.Page 3.kālanigrahamantraḥ nṛttamūrtimantraḥ dhvanicaṇḍeśvaramantraḥ.
8.Page 3.nṛttagaṇapatidhyānam.
9.Page 3.yāgaśālādhyānam.
10.Page 3.ādimahāsadāśivadhyānam.
11.Page 3.gaṇapatidhyānam.
12.Page 3 - 4.subrahmaṇyadhyānam.
13.Page 4.somāskandadhyānam.
14.Page 4.bālasubrahmaṇyadhyānam.
15.Page 4.somāskandaekāsanaśaktidhyānam.
16.Page 4.pīṭhaśaktidhyānam.
17.Page 4.dvāraśaktidhyānam.
18.Page 4.dvirājaśaktidhyānam.
19.Page 5.candraśekharadhyānam.
20.Page 5.candraśekharaśaktidhyānam.
21.Page 5.śivakāmidhyānam.
22.Page 5.māṇikyavācakadhyānam.
23.Page 5.balināyakadhyānam.
24.Page 5 - 6.devīdhyānam.
25.Page 6.ūruhastamanonmanidhyānam.
26.Page 6.bhikṣāṭanadhyānam.
27.Page 6.pañcamūrtivighneśvaradhyānam.
28.Page 7.viṣṇudhyānam.
29.Page 7.brahmadhyānam.
30.Page 7.durgādevīdhyānam.
31.Page 7.liṅgaśaktidhyānam.
32.Page 7.dakṣiṇadvārapālaḍiṇḍidhyānam.
33.Page 7 - 8.uttaradvārapālaḍiṇḍidhyānam.
34.Page 8.vṛṣabhadhyānam.
35.Page 8.vṛṣabhaśaktidhyānam.
36.Page 8.balipīṭhaśaktidhyānam.
37.Page 8.balipīṭhaśaktidhyānam.
38.Page 9.mūlasthānacaṇḍeśvaradhyānam.
39.Page 9.utsavadhvanicaṇḍadhyānam.
40.Page 9.bhairavadhyānam.
41.Page 10.ādityadhyānam.
42.Page 10.maṇḍapadhyānam.
43.Page 10.śāstādhyānam.
44.Page 10.nityotsavamūrtidhyānam.
45.Page 10 - 11.pādukādhyānam.
46.Page 11.gopuradhyānam.
47.Page 11.sthūpidhyānam.
48.Page 11 - 12.vimānadhyānam.
49.Page 12.vimānapīṭhaśaktidhyānam.
50.Page 12 - 13.ghaṭadīpadhyānam.
51.Page 13.maṇidhyānam.
52.Page 13.kalaśadhyānam.
53.Page 22.sanakadhyānam.
54.Page 22.sanātanadhyānam.
55.Page 22.sanatkumāradhyānam.
56.Page 22.śivakāmasundarīdhyānam.
57.Page 22 - 23.vibhūtidhyānam.
58.Page 23.mūṣakadhyānam.
59.Page 23.siṃhadhyānam.
60.Page 23.mayūradhyānam.
61.Page 23.sūryadhyānam.
62.Page 24.candradhyānam.
63.Page 24.budhadhyānam.
64.Page 24.bṛhaspatidhyānam.
65.Page 24 - 25.śukradhyānam.
66.Page 25.aṅgārakadhyānam.
67.Page 25.śanaiścaradhyānam.
68.Page 26.rāhudhyānam.
69.Page 26.ketudhyānam.
70.Page 26.sundarardhyānam.
71.Page 26 - 27.appardhyānam.
72.Page 27.sambandhardhyānam.
73.Page 27.māṇikyavācakadhyānam.
74.Page 27.annaliṅgadhyānam.
See more

Manuscript Beginning

Page - 2, l - 8; karadhṛtayugapadmaṃ bālarūpaṃ praśastam॥15 samatalasamapādaṃ vidrumābhaṃ dvinetram। sakalabuvanāthaṃ skandarūpaṃ namāmi॥16 devadeva mahādeva śivaśaṅkara śāśvata। bālastanaṃ samutsṛjya yuṣmadyāgasya pūjyaye॥17

Manuscript Ending

Page - 27, l - 13; annaliṃgadhyānam - caturbhujaṃ trinetraṃ ca jaṭā makuṭa maṇḍitam। hariṇī ṭaṅka saṃyuktaṃ abhayaṃ varadānvitam ॥ śukla yajñopavītaṃ ca bilvadāma vibhūṣitam । an~jaliṃ gamitiṃ dhyātvā saṃhitākālamarcayet॥

Catalog Entry Status

Complete

Key

transcripts_001442

Reuse

License

Cite as

[Devatādhyānāni], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374027