Sakalāgamavacanāni

Metadata

Bundle No.

T0695

Subject

Śaiva, Śaivasiddhānta, Āgama, Saṅgraha

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001464

License

Type

Manuscript

Manuscript No.

T0695

Title Alternate Script

सकलागमवचनानि

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

44

Folio Range of Text

1 - 44

Lines per Side

28

Folios in Bundle

44+10=54

Width

21 cm

Length

33 cm

Bundle No.

T0695

Miscellaneous Notes

There are ten extra pages in the beginning which record the contents of the text

Manuscript Beginning

Page - 1, l - 1; śrīḥ। sakalāgamavacanāni। - ācāryanityapūjākramaṃ kāraṇe - ātmārthaṃ ca parārthaṃ ca pūjā dvividhamucyate। ātmārthapūjāhīnaṃ parārthe niṣpalaṃ bhavet॥ pādaprakṣālanaṃ kṛtvā ālayaṃ tu praveśayet। tevatāstāṉa vācaṟpaṭikaLukku atikāra tevatai - prathamaṃ gopuradvāraṃ ca gaṇanāthaṃ ca daivatam। dvitīyaṃ bāhyadvāraṃ ca bhairavasyādhidaivatam॥ tṛtīyaṃ antaradvāraṃ ca dvārapālaṃ ca daivatam। garbhagrahaṃ ca dvāraṃ ca gaṇeśaskanda daivatam॥

Manuscript Ending

Page - 44, l - 23; dīkṣapāda kamalāsanasthitaṃ vāmapādaśiva nistitaṃ bhaje। garbhagṛhasya yat prāpte śivadhvaja samācaret। anyadhvajaṃ ca yatprāpte rājārāṣṭraṃ vinaśyati। vedādhyayana viprāṇāṃ ardhamaṇḍapasaṃsthitaṃ। rājā rājakulastrīṇāṃ gopuradvārasaṃsthitaṃ। anyajātīyasarveṣāṃsthūpiṃ dṛṣṭvā samācaret॥ saṃpūrṇaṃ

Catalog Entry Status

Complete

Key

transcripts_001464

Reuse

License

Cite as

Sakalāgamavacanāni, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374049