Vighneśvarapratiṣṭhā

Metadata

Bundle No.

T0696

Subject

Śaiva, Śaivasiddhānta, Vighneśvara, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001465

License

Type

Manuscript

Manuscript No.

T0696

Title Alternate Script

विघ्नेश्वरप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

54

Folio Range of Text

1 - 54

Lines per Side

30

Folios in Bundle

54+1=55

Width

21 cm

Length

33 cm

Bundle No.

T0696

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the text. This gives what appears to be a complete account of vighneśvarapratiṣṭhā

Text Contents

1.Page 1 - 2.vighneśaprokṣaṇavidhi.
2.Page 2 - 9.dvārapūjāvidhi.
3.Page 9 - 13.parivārakumbhapūjā.
4.Page 13 - 26.vedikārcanam.
5.Page 26 - 35.agnikāryam.
6.Page 35 - 37.ākāśaśodhanam.
7.Page 37 - 39.rakṣābandhanan.
8.Page 39 - 53.tattvārcanā adhivāsanavidhiśca.
9.Page 53 - 54.gaṇeśamūlamantrādi.
10.Page 54.mūṣikadhyānam.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ। vighneśvarapratiṣṭhā - hariḥ om॥ vighneśaprokṣaṇaṃ vakṣye sarvadoṣaharaṃ param। āvartaṃ cedyanāvartaṃ punarāvartakaṃ tathā॥ tato'ntaritakaṃ ceti prokṣaṇaṃ ca caturvidhaṃ। mūlabālagrahaṃ mūlaṃ sthāne yatsthāpanaṃ mataṃ॥

Manuscript Ending

Page - 54, l - 11; hastivaktro pralaṃboṣṭo vighneśa"ca gaṇādhipaḥ। vināyakaikadantau dvau bhakṣyapriyo hi mekhalaḥ। vighneśvarāṇi ete vai vighneśaścāṣṭamūrtayaḥ। malinī mālinī caivalekhinī siddhinī tathā vaśinī mohinī caiva kāminī vāminī tathā॥ etā mūrtyadhipāḥ proktāḥ vighneśasyāsane matāḥ। mūṣikadhyānam - dhūmravarṇaḥ tathākhuḥ raktanetrastu daṃṣṭravān। tīkṣṇapucchaś catuṣpādaḥkiṃkiṇī dāma bhūṣitaḥ॥ dhyātavyo guruṇā bhaktyāgaṇādhvarehanottamāḥ। hariḥ oṃ śubham astu। vighneśvara pratiṣṭhāvidhis samāptaḥ। vighneśāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001465

Reuse

License

Cite as

Vighneśvarapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374050