Vighneśvarapratiṣṭhā
Manuscript No.
T0696
Title Alternate Script
विघ्नेश्वरप्रतिष्ठा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
54
Folio Range of Text
1 - 54
Lines per Side
30
Folios in Bundle
54+1=55
Width
21 cm
Length
33 cm
Bundle No.
T0696
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the text. This gives what appears to be a complete account of vighneśvarapratiṣṭhā
Text Contents
1.Page 1 - 2.vighneśaprokṣaṇavidhi.
2.Page 2 - 9.dvārapūjāvidhi.
3.Page 9 - 13.parivārakumbhapūjā.
4.Page 13 - 26.vedikārcanam.
5.Page 26 - 35.agnikāryam.
6.Page 35 - 37.ākāśaśodhanam.
7.Page 37 - 39.rakṣābandhanan.
8.Page 39 - 53.tattvārcanā adhivāsanavidhiśca.
9.Page 53 - 54.gaṇeśamūlamantrādi.
10.Page 54.mūṣikadhyānam.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ। vighneśvarapratiṣṭhā - hariḥ om॥ vighneśaprokṣaṇaṃ vakṣye sarvadoṣaharaṃ param। āvartaṃ cedyanāvartaṃ punarāvartakaṃ tathā॥ tato'ntaritakaṃ ceti prokṣaṇaṃ ca caturvidhaṃ। mūlabālagrahaṃ mūlaṃ sthāne yatsthāpanaṃ mataṃ॥
Manuscript Ending
Page - 54, l - 11; hastivaktro pralaṃboṣṭo vighneśa"ca gaṇādhipaḥ। vināyakaikadantau dvau bhakṣyapriyo hi mekhalaḥ। vighneśvarāṇi ete vai vighneśaścāṣṭamūrtayaḥ। malinī mālinī caivalekhinī siddhinī tathā vaśinī mohinī caiva kāminī vāminī tathā॥ etā mūrtyadhipāḥ proktāḥ vighneśasyāsane matāḥ। mūṣikadhyānam - dhūmravarṇaḥ tathākhuḥ raktanetrastu daṃṣṭravān। tīkṣṇapucchaś catuṣpādaḥkiṃkiṇī dāma bhūṣitaḥ॥ dhyātavyo guruṇā bhaktyāgaṇādhvarehanottamāḥ। hariḥ oṃ śubham astu। vighneśvara pratiṣṭhāvidhis samāptaḥ। vighneśāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001465
Reuse
License
Cite as
Vighneśvarapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374050

