Kālahastīśavilāsa
Manuscript No.
T0698
Title Alternate Script
कालहस्तीशविलास
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
100
Folio Range of Text
1 - 100
No. of Divisions in Text
2
Range of Divisions in Text
1 - 2
Title of Divisions in Text
vilāsa
Lines per Side
24
Folios in Bundle
100+1=101
Width
21 cm
Length
33 cm
Bundle No.
T0698
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 11937. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title of the text and a note which reads: " NB D 16268 saṃkhyāṅkita pustakaṃ pūrvāparāsambaddhaṃ viśakalitaṃ ataṃpūrṇaṃ ca vartate
idaṃ tu prāyaḥ sambaddhaṃ sānuvṛttaṃ ca dṛśyate
ataḥ idamapi likhitam
Text Contents
1.Page 1 - 63.prathamavilāsa.
2.Page 63 - 100.dvitīyavilāsa.
See more
Manuscript Beginning
Page - 2, l - 1; ॥kālahastīśavilāsaḥ॥ śrīkālahastīśavilāsapuste siddheḥ puraḥ syānnati devatāyāḥ। cauḍeśvarī pāda samīpadeśe siṃhāruṇe sannihitāḥ paṭhantu॥ mātācetkavitā tadāśaraṇadaḥ bālāssa tātas sacet kruddhassā kṛpayāhy ananyaśaraṇaṃ rakṣettadā kukṣijam। tasmān me pitarau yuvāṃ hariharau ydyapyahaṃ śāṅkaraṃ sarvotkṛṣṭamavaimi tatra bhavatā pālyaḥ kṛpā śālinā॥
Manuscript Ending
Page - 100, l - 12; yaḥ putraḥ pitaraṃ dveṣṭi taṃ viṃdyādanyaretasam। yo viprān satataṃ dveṣṭi taṃ vindyādanyaretasam॥ śaivaṃ śāstraṃ vaidikaṃ tasya bhedāḥ catvāraste śāstrataḥ suprasiddhāḥ। śaivaṃ vigīryamukta jaṭāśca bhūtiḥ dhāryā nordhvapuṇḍraṃ ca cakram। saṃskārāste pañcavedeṣu noktāḥ - - - sāyujyānyā - - - śabdā vācakā naiva viṣṇoḥ puṃstve śastve vipratāsyetyasādhīḥ। śrīkālahastīśavilāsapuste siddhe purassannati devatāyāḥ। cauḍeśvarī pāda samīpadeśe siṃhāruṇe'bhūdaparo vilāsaḥ॥ ॥ śrīkālahastīśavilāsaḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001467
Reuse
License
Cite as
Kālahastīśavilāsa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374052

