Utsavahomavidhi

Metadata

Bundle No.

T0699

Subject

Vaiṣṇava, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001468

License

Type

Manuscript

Manuscript No.

T0699

Title Alternate Script

उत्सवहोमविधि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

10

Folio Range of Text

1 - 10

Lines per Side

24

Folios in Bundle

10+1=11

Width

21 cm

Length

33 cm

Bundle No.

T0699

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 18002. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title of the text

Manuscript Beginning

Page - 2, l - 1; ॥utsavahomavidhiḥ॥ śrīmaterāmānujāya namaḥ॥ śubham astu॥ maṅgalāni bhavantu॥ athāto'gnimukham upakramiṣyāmaḥ। ācāryaḥ kuṇḍasthaṇḍilasya vā prāṅmukhaḥ paścādāsīta। prāṇāyāma saṅkalpādikam anuvadan aprameyasya mahotsavāṅgaṃ nityahomaṃ kariṣye। tatra vyasta samasta vyāhṛti devatāśca(ta)sraḥ vāsudevāyetyādīn paristaraṇa paridhibhiḥ yuktovahādyāścaitāsāṃ devatānāṃ samiccarvājyaḥ।

Manuscript Ending

Page - 10, l - 3; mūlamantraṃ japitvātha kiñcidādāyabhasmanā। lalāṭe mūlamadhye vā dhārayeddeśikottamaḥ॥ agnimadhye gataṃ devaṃ hṛdaye tu samarpayet। mūlabimbe samarpyātha balidānaṃ samacaret॥ balipradānaṃ prathamaṃ prakuryāddhomamaṇḍape। homamudrāstathā tisro mṛgī haṃsī ca sūkarī। sūkarī karasaṃkocī mṛgo muktakaniṣṭikā। haṃsīmuktakatarjanyā homamudrāḥ prakīrtitāḥ॥ carūṇāṃ sūkarī proktā ājye mṛga mukhī tathā। samidho haṃsamudrā ca homamudrāḥ prakīrtitāḥ॥

Catalog Entry Status

Complete

Key

transcripts_001468

Reuse

License

Cite as

Utsavahomavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374053