[Āgamavacanasaṅgraha]

Metadata

Bundle No.

T0702

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001479

License

Type

Manuscript

Manuscript No.

T0702

Title Alternate Script

[आगमवचनसङ्ग्रह]

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

79

Folio Range of Text

1 - 79

Lines per Side

20

Folios in Bundle

79+9=88

Width

21 cm

Length

33 cm

Bundle No.

T0702

Miscellaneous Notes

Copied from a MS belonging to Perumper kaṇḍikai. There are 9 extra pages at the beginning, of which the beginning 8 pages record the contents and the 9th records the title of the text. This bundle deals with many vacana-s, lakṣaṇa-s and some stuti-s, etc

Text Contents

1.Page 1 - 2.navarātripūjākrama.
2.Page 2.kāmikāgama - navarātrinirṇaya.
3.Page 2 - 3.kāraṇāgama - śivarātrinirṇayaḥ.
4.Page 3 - 4.sauramānapraśaṃsā.
5.Page 4.dhvajārohaṇakāla (mahānavamyutsavavidhau).
6.Page 4 - 5.liṅganirṇaya (mahānavamyutsavavidhau).
7.Page 5 - 8.śivaliṅgapratiṣṭhākāla.
8.Page 8 - 10.dhvajārohaṇavacanam (dhvajavṛkṣavidhi).
9.Page 10.dhvajavarjyavṛkṣavidhi.
10.Page 10.kāraṇāgama - dhvajasthāpanavidhi.
11.Page 11.dhvajadevatāvacanam, upadaṇḍavacanam, dhvajapaṭe 'rcanavacanam, dhvajāṣṭamūrtivacanam.
12.Page 12.vṛṣābhāṣṭavidyeśvaravacanam, dhvajapūjāvacanam.
13.Page 12.dhvajapīṭhārcanavacanam, dhvajadaṇḍe tripadārthavacanam.
14.Page 12 - 13.dhvajapaṭaṃ cetavacanam (dhvajapaṭalakṣaṇam).
15.Page 13.dhvajapiṇḍavacanam, dhvajapiṇḍadevatāvacanam.
16.Page 13 - 14.dhvajadaṇḍadhyānam.
17.Page 14.dhvajaśaktidhyānam.
18.Page 14 - 15.kāraṇāgama - dhvajalakṣaṇavacanam.
19.Page 15.dhvajārohaṇavacanam, dhvajadaṇḍādau bhinne jāyamānādoṣāḥ.
20.Page 15.paramparācāryaṃ vinā sarvakāryaniṣedhaḥ.
21.Page 16.rakṣābandhanavacanam, rakṣāvandhanaphalam.
22.Page 17.rakṣābandhanadevatā, rakṣāsūtranirṇayavidhiśca.
23.Page 17 - 18.rakṣābandhanavacanam.
24.Page 18.astradevasyordhvamukhavacanam, ālaye maithunādisambhave prāyaścittam.
25.Page 19.yānavīthyāṃ malamūtradarśane prāyaścittam, utsavakāle ācāryapiturmaraṇe vacanam.
26.Page 19.ācāryacaṇḍeśayoḥ ekībhāvatvam.
27.Page 20.utsavakāle pratimāpatane prāyaścittam, yānadaṇḍavacanam.
28.Page 20.kheṭakādipatane prāyaścittam, utsavayānakāle varṣaprāpte prāyaścittam.
29.Page 21.utsavarakṣābandhanāvaśyakatvavacanam, aṅkurādi tīrthāntamāśaucābhāvavacanam.
30.Page 22.sūtakābhāvavacanam, utsavakāle vīthyāṃ maraṇādisambhave vāstuśāntivacanam.
31.Page 22 - 23.vāstubalipramāṇam.
32.Page 23.maṇḍūkasūtravacanam, paramaśāyivāstuvacanam, vighnādyairutsavahīne jāyamānādoṣāḥ.
33.Page 24.aṅkuravacanam, mahotsavamadhye kṣudrotsavābhāva.
34.Page 24 - 25.guruśuktāstamanasamaye utsavavacanam.
35.Page 25.vāhanakramalakṣaṇam, grāmapradakṣiṇam.
36.Page 26.yāgavīkṣaṇavacanam, utsavakāle ācāryasyānyakāryaniṣedhaḥ, ācāryakṣauravacanam.
37.Page 27.ārūḍhajapavacanam, vāhanajapavidhi, grahaṇakāle dhvajārohaṇaniṣedha.
38.Page 27 - 28.ācāryādīnāmavayave bhinne prāyaścittam.
39.Page 28.anyabimbavarjyavacanam.
40.Page 28 - 29.utsavanakṣatranirṇayavacanam.
41.Page 29.utsavapañcakṛtyavacanam.
42.Page 29 - 30.sandhibalilakṣaṇavacanam.
43.Page 30.balipramāṇavacanam, vāhanakramavacanam.
44.Page 30 - 31.kāraṇāgama - rathaprāyaścittavidhi.
45.Page 31 - 33.dhvajārohaṇādi avarohaṇāntaṃ yāgaśālālakṣaṇam.
46.Page 33 - 34.pañcakuṇḍavacanam.
47.Page 34 - 35.kuṇḍāyāmavacanam.
48.Page 35.puruṣakuṇḍavacanam, strīkuṇḍalakṣaṇavacanam.
49.Page 35.napuṃsakakuṇḍalakṣaṇavacanam, kuṇḍaphalam.
50.Page 35 - 36.navakuṇḍadigvacanam.
51.Page 36.kuṇḍaphalam, kuṇḍarūpavacanam.
52.Page 37.agnirutpattivacanam, agnibhedavacanam, agnināṃ digvacanam.
53.Page 37 - 38.agnivarṇavacanam.
54.Page 38.agnessthānānijñātvā homavacanam, svāhākāravacanam.
55.Page 38 - 39.vāgivāgīśvaradhyānam.
56.Page 39.svāmipañcasthānam, kuṇḍasaṃskāravidhivacanam, homadravyam.
57.Page 39 - 40.navadhānyam.
58.Page 40.kuṇḍakrameṇasamidvacanam, navakuṇḍasamidvacanaṃ mantravacanam ca.
59.Page 41.saptajihvāvacanam, saptajihvāyāmāhutivacanam, saptajihvāvarṇavidhi.
60.Page 41 - 42.saptajihvāsthānāni.
61.Page 42.homapramāṇavacanam, agnirūpam.
62.Page 43.homadravyāṇāmadhidevatāvacanam.
63.Page 43 - 44.agnirūpavacanam.
64.Page 44.prāṇāyāmavacanam.
65.Page 44 - 45.vastraśuddhivacanam.
66.Page 45 - 47.tīrthakramavacanam.
67.Page 47.śaivamantrajapavacanam.
68.Page 48.navaratnavacanam, homakriyāhīnaprāyaścittavacanam, jvālāhīnavacanam.
69.Page 48 - 49.navamṛttikāvacanam.
70.Page 49.navatvakvacanam, pañcatvakavacanam, navalohavacanam.
71.Page 49 - 50.navadhātuvacanam.
72.Page 50.navakalaśalakṣaṇam, kalaśapramāṇavacanam, jalapramāṇam.
73.Page 51.kumbhalakṣaṇam, tantulakṣaṇam, sthaṇḍiladravyapramāṇavacanam.
74.Page 51 - 52.kalaśasthāpanadigvacanam.
75.Page 52.rathadhyānam, dīkṣācāryavacanam.
76.Page 52 - 53.bhasmagrahaṇavacanam.
77.Page 53 - 54.śāntihome dhyānam (śāntihomavidhi).
78.Page 54 - 55.śivakṣetranirṇayavacanam.
79.Page 55.śivaliṅgavacanam.
80.Page 56.śivaliṅgabhinnavacanam, vigrahe aṅgahīne vacanam.
81.Page 57.astrdevalakṣaṇam, samprokṣaṇaviṣaye dinavārādyabhāvavacanam.
82.Page 58.pratimābhinne jaletyājyavacanam.
83.Page 58 - 59.vigrahabhinne sandhānavacanam.
84.Page 59.bālālayavacanam, garbhagṛhajīrṇavacanam.
85.Page 60.prākārajīrṇavacanam, aṅgapratyaṅgasāṅgamupāṅgam.
86.Page 60 - 61.śaivabhedavacanam.
87.Page 61.tyāgarājastutiḥ.
88.Page 62.devīstuti, rudragaṇikāhaste kumbhadīpadānavacanam, ṣaṭtriṃśattattvanāmāni.
89.Page 63.naṭeśapañcakṛtyavacanam, naṭeśābhiṣekavacanam, māsapūjāvacanam.
90.Page 63 - 64.grāme liṅgasthāpane sthānabhedenaphalabhedavacanam.
91.Page 64.dravyabhāgavidhi.
92.Page 64 - 65.pūjādravyabhāgavidhi, nirmālyavidhiśca.
93.Page 65.kālakrameṇaśivapūjāphalavacanam.
94.Page 65.pāṣāṇādisahitanivedananiṣedhavacanam, ghaṇṭātāḍanakāla.
95.Page 65 - 66.ardhyapañcakavacanam.
96.Page 66.śaivaparamparāvacanam.
97.Page 66 - 67.dravyaśuddhivacanam.
98.Page 68.strīṇāṅgarbhasamaye dīkṣākaraṇaniṣedhavacanam.
99.Page 68 - 69.yāgaśālālakṣaṇam.
100.Page 69 - 70.kuṇḍadigvacanam.
101.Page 70 - 72.kuṇḍalakṣaṇam.
102.Page 72 - 73.maṇḍapalakṣaṇam.
103.Page 73.stambhalakṣaṇam, toraṇalakṣaṇam.
104.Page 74.kalaśalakṣaṇam.
105.Page 74 - 77.kalaśasthāpanavacanam.
106.Page 77.kūrcalakṣaṇam, strīpuṃnapuṃsakadarbhalakṣaṇam.
107.Page 77 - 78.lambakūrcalakṣaṇam.
108.Page 78.pavitralakṣaṇam, vardhanīkūrcavidhi, kumbhalakṣaṇam.
109.Page 79.sūtralakṣaṇam.
See more

Manuscript Beginning

Page - 1, l - 1; śubham astu॥ avighnam astu॥ parivārapūjākramam॥ vighneśaṃ pūjayet pūrvaṃ puṇyāhaṃ prokṣaṇaṃ tathā। saṅkalpavidhi pūrvañca sāmānyārghyaṃ vidhīyate॥ ādityaśāntināndiñca mahākāLañca pūrvakam। dakṣiṇe sarpabhṛṅgiñca vighneśaṃ pūjayet kramāt॥

Manuscript Ending

Page - 79, l - 4; uttamaṃ tilapramāṇaṃ syāt madhyamaṃ tu yavastathā। adhamaṃ gajanetraṃ syāt ityete sūtralakṣaṇam। mātaro pitaro vāpi bhrātaro bandhameva ca। śivadīkṣā vihīnaṃ syāt bhuktaṃ gomāṃsa bhakṣaṇam॥

Catalog Entry Status

Complete

Key

transcripts_001479

Reuse

License

Cite as

[Āgamavacanasaṅgraha], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374064