Śrāddhaprayoga (Śaiva)
Manuscript No.
T0706
Title Alternate Script
श्राद्धप्रयोग (शैव)
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
64
Folio Range of Text
1 - 64
Lines per Side
20
Folios in Bundle
64+2=66
Width
21 cm
Length
33 cm
Bundle No.
T0706
Miscellaneous Notes
There are two extra pages at the beginning, of which the first page records the contents and the second records the title of the text. This text is very similar to that of T 0705
Text Contents
1.Page 1.kumāratāmbūladānavidhi.
2.Page 1 - 8.puṇyāhavācanavidhi.
3.Page 8 - 16.agnisandhānam.
4.Page 16 - 64.śrāddhaprayogaḥ.
See more
Manuscript Beginning
Page - 1, l - 1śrī gurubhyo namaḥ॥ hariḥ om। śrāddhaprayogaḥ। ācamya prāṇānāyamya pūrvoktavat - puṇyatithau gotrasya śarmaṇaḥ asmatpituḥ asmatpratyābdīkaśrāddham pārvaṇavidhānena annādi dravyeṇa tadevādya kariṣye ।
Manuscript Ending
Page - 64, l - 11; mokṣaṇaṃ agnau praharati। hutaśeṣaṃ pitṛpātre nidhāya dattam। vikiraśrāddhaṃ uttaramāpośanam - vāyasapiṇḍapradānam। tāṃbūla dakṣiṇādānam। pradakṣiṇam brāhmaṇānāṃ visṛjanam। pradakṣiṇam caturviṃśati - piṇḍapradānam। upasthānam - agneryathāsthānam। rakṣābandhaṃ dhārayati॥
Catalog Entry Status
Complete
Key
transcripts_001484
Reuse
License
Cite as
Śrāddhaprayoga (Śaiva),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374069