[Saṅkīrṇaviṣaya]
Manuscript No.
T0710
Title Alternate Script
[सङ्कीर्णविषय]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
26
Folio Range of Text
1 - 26
Lines per Side
20
Folios in Bundle
26+1=27
Width
21 cm
Length
33 cm
Bundle No.
T0710
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the text. In this text mostly āgamavacana-s are given, except vighneśvaradhyāna and subrahmaṇyadhyāna. Two stotras, namely: the mārkaṇḍeyakṛtaśivastotra and bilvastotra, are also given
Text Contents
1.Page 1.ātmasamarpaṇam.
2.Page 1.somasūtrapradakṣiṇavidhi.
3.Page 1 - 2.tvaritarudramantraḥ liṅgamantraśca.
4.Page 2.dhvajārohaṇadivase śrāddhasambhave.
5.Page 2 - 9.pañcabrahmaṣaḍaṅgapūjā.
6.Page 9 - 10.bhasmamāhātmyam.
7.Page 10.bhūtaśuddhimahatvam.
8.Page 11 - 12.nirīkṣaṇādivacanam.
9.Page 12 - 13.mārkaṇḍeyakṛtaśivastotra.
10.Page 13 - 15.arghyaviśeṣāḥ.
11.Page 15.pracchannapaṭakāle liṅgadarśananiṣedha.
12.Page 15 - 16.vyomavyāpimantra.
13.Page 16.dīpajvalanaślokaḥ.
14.Page 16 - 17.maṇidevatā.
15.Page 17.ghaṇṭātāḍanakālaḥ.
16.Page 17.vighneśvaradhyāna.
17.Page 18.subrahmaṇyadhyāna.
18.Page 18.vallīdhyāna.
19.Page 18 - 19.vedamantrāḥ.
20.Page 19.tāmbālalakṣaṇam.
21.Page 19.tāmbāladevatā.
22.Page 19 - 21.bilvastotram (pādmapurāṇa).
23.Page 21 - 24.darśatarpaṇavidhi.
24.Page 25 - 26.mahālayātarpaṇam.
See more
Manuscript Beginning
Page - 1, l - 1; hariḥ om। paśupataya namo namaḥ। īśānassarvavidyānām iti + sadāśivom। muktakaślokādiḥ darśa tarpaṇaṃ ca। ātmātvaṃ girijāpate parijanāḥ prāṇāḥ śarīraṃ gṛham। pūjā te viṣayopabhogaracanāṃ nidrā samādhiḥ sthitau। saṃcāraḥ patayo pradakṣiṇa vidhau stotrāṇi sarvāgirau॥ yadyat karma karoti nityamakhilaṃ śaṃbho tavārādhanam॥
Manuscript Ending
Page - 26, l - 5; ābrahmastambaparyantaṃ devarṣi pitṛmānavāḥ। tṛpyantu pitarassarve mātṛmātāmahālayāḥ। atīta kula koṭīnāṃ saptadvīpanivāsinām। ābrahma bhuvanāllokān idamastu tilodakam। tolasī vatsaraṃ caiva tadardhaṃ bilvameva ca। ṭeccī tāmarasaṃ saptaite anyapuṣpaṃ dine dine॥ śamī śamayate pāpaṃ śamī śatruvināśanam। arjunasya dhanurdhārī rāmasya priyadarśanam॥
Catalog Entry Status
Complete
Key
transcripts_001493
Reuse
License
Cite as
[Saṅkīrṇaviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374078