[Saṅkīrṇaviṣaya]

Metadata

Bundle No.

T0710

Subject

Saṅkīrṇaviṣaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001493

License

Type

Manuscript

Manuscript No.

T0710

Title Alternate Script

[सङ्कीर्णविषय]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

26

Folio Range of Text

1 - 26

Lines per Side

20

Folios in Bundle

26+1=27

Width

21 cm

Length

33 cm

Bundle No.

T0710

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the text. In this text mostly āgamavacana-s are given, except vighneśvaradhyāna and subrahmaṇyadhyāna. Two stotras, namely: the mārkaṇḍeyakṛtaśivastotra and bilvastotra, are also given

Text Contents

1.Page 1.ātmasamarpaṇam.
2.Page 1.somasūtrapradakṣiṇavidhi.
3.Page 1 - 2.tvaritarudramantraḥ liṅgamantraśca.
4.Page 2.dhvajārohaṇadivase śrāddhasambhave.
5.Page 2 - 9.pañcabrahmaṣaḍaṅgapūjā.
6.Page 9 - 10.bhasmamāhātmyam.
7.Page 10.bhūtaśuddhimahatvam.
8.Page 11 - 12.nirīkṣaṇādivacanam.
9.Page 12 - 13.mārkaṇḍeyakṛtaśivastotra.
10.Page 13 - 15.arghyaviśeṣāḥ.
11.Page 15.pracchannapaṭakāle liṅgadarśananiṣedha.
12.Page 15 - 16.vyomavyāpimantra.
13.Page 16.dīpajvalanaślokaḥ.
14.Page 16 - 17.maṇidevatā.
15.Page 17.ghaṇṭātāḍanakālaḥ.
16.Page 17.vighneśvaradhyāna.
17.Page 18.subrahmaṇyadhyāna.
18.Page 18.vallīdhyāna.
19.Page 18 - 19.vedamantrāḥ.
20.Page 19.tāmbālalakṣaṇam.
21.Page 19.tāmbāladevatā.
22.Page 19 - 21.bilvastotram (pādmapurāṇa).
23.Page 21 - 24.darśatarpaṇavidhi.
24.Page 25 - 26.mahālayātarpaṇam.
See more

Manuscript Beginning

Page - 1, l - 1; hariḥ om। paśupataya namo namaḥ। īśānassarvavidyānām iti + sadāśivom। muktakaślokādiḥ darśa tarpaṇaṃ ca। ātmātvaṃ girijāpate parijanāḥ prāṇāḥ śarīraṃ gṛham। pūjā te viṣayopabhogaracanāṃ nidrā samādhiḥ sthitau। saṃcāraḥ patayo pradakṣiṇa vidhau stotrāṇi sarvāgirau॥ yadyat karma karoti nityamakhilaṃ śaṃbho tavārādhanam॥

Manuscript Ending

Page - 26, l - 5; ābrahmastambaparyantaṃ devarṣi pitṛmānavāḥ। tṛpyantu pitarassarve mātṛmātāmahālayāḥ। atīta kula koṭīnāṃ saptadvīpanivāsinām। ābrahma bhuvanāllokān idamastu tilodakam। tolasī vatsaraṃ caiva tadardhaṃ bilvameva ca। ṭeccī tāmarasaṃ saptaite anyapuṣpaṃ dine dine॥ śamī śamayate pāpaṃ śamī śatruvināśanam। arjunasya dhanurdhārī rāmasya priyadarśanam॥

Catalog Entry Status

Complete

Key

transcripts_001493

Reuse

License

Cite as

[Saṅkīrṇaviṣaya], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374078