Skandotsava
Manuscript No.
T0712
Title Alternate Script
स्कन्दोत्सव
Subject Description
Language
Script
Material
Condition
Bad
Manuscript Extent
[Complete]
Folios in Text
43
Folio Range of Text
1 - 43
Lines per Side
28
Folios in Bundle
43+1=44
Width
21 cm
Length
33 cm
Bundle No.
T0712
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the text
Text Contents
1.Page 1 - 2.gaṇeśasandhi.
2.Page 2 - 3.mayūratālam.
3.Page 3 - 16.bherītāḍanam.
4.Page 16 - 22.devatāvāhanam.
5.Page 22 - 43.navasandhividhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ skandotsavaḥ॥ cūrṇikā। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ gajamukhavaktraṃ girijāputraṃ gaṇakulamitraṃ gaṇapatimīśapriyaṃ karadhṛtaparaśuṃ kaṃkaṇapāṇiṃ kabalitapadmaruciṃ surasutavaṃdyaṃ sundaranṛtyaṃ surasitamaṇimakuṭaṃ praṇamitadehaṃ prakaṭitatālaṃ ṣaḍaṃgiridhik tāLamitaṃ
Manuscript Ending
Page - 42, l - 22; kamalabhuva vaṃditaṃ kaṃbukarṇopamaṃ karacaraṇa kiṃkiṇī kaṃbukarṇaṃ haram - sarasijavibhuṃ syaṃdanaṃ sundaraṃ śatavalaya kuṇḍalaṃ candrabiṃbānanaṃ śataśikharamaṃdiraṃ cintyamaṃbhonidhiṃ harajaladhi saṃtataṃ piṅgalaṃ paṅkajaṃ jayatu śubhavaṃditaṃ haraṃ taṃ bhaje - tālaṃ ḍakkaru rāgaṃ deśākṣi- nṛttaṃ paṇ - śālapāṇi = vādyaṃ kuṃbhavādyaṃ = iti sumitrasenādhipateḥ samādeśān mṛdaṃga vīṇā veṇu paṇava tāla kāhala bherī maddala śaṃkha paṭaha vādyaiḥ ahamiha bherīṃ saṃghoṣaṇaṃ karomi = śrīsubrahmaṇya cūrṇikai sarvajittu varṣe vṛścikamāse daśamadine maṅgalavāre = trayodaśyāṃ śubhadine samāptam।
Catalog Entry Status
Complete
Key
transcripts_001495
Reuse
License
Cite as
Skandotsava,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374080