Skandotsava

Metadata

Bundle No.

T0712

Subject

Śaiva, Śaivasiddhānta, Kumāra, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001495

License

Type

Manuscript

Manuscript No.

T0712

Title Alternate Script

स्कन्दोत्सव

Subject Description

Language

Script

Material

Condition

Bad

Manuscript Extent

[Complete]

Folios in Text

43

Folio Range of Text

1 - 43

Lines per Side

28

Folios in Bundle

43+1=44

Width

21 cm

Length

33 cm

Bundle No.

T0712

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the text

Text Contents

1.Page 1 - 2.gaṇeśasandhi.
2.Page 2 - 3.mayūratālam.
3.Page 3 - 16.bherītāḍanam.
4.Page 16 - 22.devatāvāhanam.
5.Page 22 - 43.navasandhividhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ skandotsavaḥ॥ cūrṇikā। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ gajamukhavaktraṃ girijāputraṃ gaṇakulamitraṃ gaṇapatimīśapriyaṃ karadhṛtaparaśuṃ kaṃkaṇapāṇiṃ kabalitapadmaruciṃ surasutavaṃdyaṃ sundaranṛtyaṃ surasitamaṇimakuṭaṃ praṇamitadehaṃ prakaṭitatālaṃ ṣaḍaṃgiridhik tāLamitaṃ

Manuscript Ending

Page - 42, l - 22; kamalabhuva vaṃditaṃ kaṃbukarṇopamaṃ karacaraṇa kiṃkiṇī kaṃbukarṇaṃ haram - sarasijavibhuṃ syaṃdanaṃ sundaraṃ śatavalaya kuṇḍalaṃ candrabiṃbānanaṃ śataśikharamaṃdiraṃ cintyamaṃbhonidhiṃ harajaladhi saṃtataṃ piṅgalaṃ paṅkajaṃ jayatu śubhavaṃditaṃ haraṃ taṃ bhaje - tālaṃ ḍakkaru rāgaṃ deśākṣi- nṛttaṃ paṇ - śālapāṇi = vādyaṃ kuṃbhavādyaṃ = iti sumitrasenādhipateḥ samādeśān mṛdaṃga vīṇā veṇu paṇava tāla kāhala bherī maddala śaṃkha paṭaha vādyaiḥ ahamiha bherīṃ saṃghoṣaṇaṃ karomi = śrīsubrahmaṇya cūrṇikai sarvajittu varṣe vṛścikamāse daśamadine maṅgalavāre = trayodaśyāṃ śubhadine samāptam।

Catalog Entry Status

Complete

Key

transcripts_001495

Reuse

License

Cite as

Skandotsava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374080