Bhaktapratiṣṭhā

Metadata

Bundle No.

T0713

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001496

License

Type

Manuscript

Manuscript No.

T0713

Title Alternate Script

भक्तप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

23

Folio Range of Text

1 - 23

Lines per Side

26

Folios in Bundle

23+1=24

Width

21 cm

Length

33 cm

Bundle No.

T0713

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the text. Pages 21 to 23 deals with many dhyāna-s which has been included in this text

Text Contents

1.Page 1 - 6.maṇḍapārcanavidhi.
2.Page 6 - 11.vedikārcanādi.
3.Page 11 - 18.adhivāsavidhi.
4.Page 18.bhaktapratiṣṭhāvidhau dvitīyadivasavidhi.
5.Page 19 - 20.triṣaṣṭiśivabhaktanāmāni.
6.Page 20.triṣaṣṭibhaktānāṃ jātikramaḥ.
7.Page 21.āryaśukradhyānam.
8.Page 21.nīlakaṇṭhadhyānam.
9.Page 21.sundaradhyānam.
10.Page 21.svabhāvavairidhyānam.
11.Page 21.iLayānandakuḍimāradhyānam.
12.Page 21 - 22.satyārthanāthadhyānam.
13.Page 22.vīrotpāṭadhyānam.
14.Page 22.amaranidhidhyānam.
15.Page 22.vīrabhadradhyānam.
16.Page 22.enādināthadhyānam.
17.Page 23.netrārpaṇanāthadhyānam.
18.Page 23.gulgukāladhyānam.
See more

Manuscript Beginning

Page - 1, l - 1; bhaktapratiṣṭhā - tataḥ guruḥ snātaḥ nityāhnikadvayaḥ parityaktabhojanaḥ makhālayaṃ gatvā vighneśvarapūjā purassaraṃ puṇyāhaṃ vācayitvā sūryapūjāṃ kṛtvā avisṛjaiva samācamya sakaLīkṛtya sāmānyārghyaṃ saṃsādhya sāmānyārghya hasto maṇḍapāt bāhye sthitvā pūrvadvāramastreṇa saṃprokṣya

Manuscript Ending

Page - 23, l - 12; gulgukālan dhyānam । - (dvādaśa) dvinetraṃ dvibhujaṃ caiva jaṭāmakuṭadhāriṇaṃ। śuklavastrasamāyuktaṃ bhasmoddūlitavigrahaṃ॥ khaḍgahastasamāyuktaṃ rudrākṣamālikāyutaṃ। vipravaṃśamiti proktaṃ śivadhyāna parāyaṇaṃ। baddhāṃjali puṭaṃ caivagulgukālamaham ahaṃ bhaje। mānakañcanāthar dhyānam। trayodaśa dvibhujaṃ ca - - - (samāptam) ॥

Catalog Entry Status

Complete

Key

transcripts_001496

Reuse

License

Cite as

Bhaktapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374081