Samantrasparśāhutiprayoga
Manuscript No.
T0716
Title Alternate Script
समन्त्रस्पर्शाहुतिप्रयोग
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
118
Folio Range of Text
1 - 118
Lines per Side
20
Folios in Bundle
118+1=119
Width
21 cm
Length
33 cm
Bundle No.
T0716
Miscellaneous Notes
There is an extra page at the beginning which records the title of the text. For colophon see page 118 lines 13 to 16. One title page is available in this transcript bundle
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥hariḥ om। śubham astu॥ - samantrasparśāhutiprayogaḥ - vande kalpakavighneśaṃ śrīmannetrapurīśvaram। śrīkampanāyakīṃ skandam aghoraśiva deśikam॥ śivajñāna gurūn natvā śivadvija kulodbhavān। gurūpadeśa mārgeṇa vakṣye sparśāhutikramam॥
Manuscript Ending
Page - 118, l - 7; brahmaśilāyāmapi sarvakarma pūrṇaṃ pūrya gṛhyatām iti vijñāpya oṃ sūṃ ādhāraśaktaye namaḥ iti saṃpūjyārghyaṃ datvā nirudhyāt। paścāt guruḥ maṇṭapād bahirgatvā pañcagavyādikaṃ prāśya svapet॥ parameśvara paranāmadheya śrīmadaghoraśivācāryaviracita kriyākramadyotikāpaddatyukta devīsamprokṣaṇam। punarapi śrīmannetrapuravāsinaś śivajñānadeśikātmajaśrīkāśīśvaraguruviracitāyāṃ samantrakriyādīpikāyāṃ devīsparśāhutividhis samāptaḥ॥ accarupākkaṃ subrāya gurukkal kumāran cinnasāmigurukkal devīsparśāhutividhi svahastalikhitam। sarvajid varṣaṃ puraṭṭāśi māsaṃ - - - bhaumavāraṃ likhitasamṛddhiḥ। śrībālaśukāmbikāyai namaḥ। kiliyannūril likhitasamṛddhiḥ। a cinnasāmi।
Catalog Entry Status
Complete
Key
transcripts_001500
Reuse
License
Cite as
Samantrasparśāhutiprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374085