[Āgamavacanāni]

Metadata

Bundle No.

T0717

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001501

License

Type

Manuscript

Manuscript No.

T0717

Title Alternate Script

[आगमवचनानि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

19

Folio Range of Text

1 - 19

Lines per Side

30

Folios in Bundle

19+4=23

Width

21 cm

Length

33 cm

Bundle No.

T0717

Miscellaneous Notes

There are four extra pages at the beginning which record the contents of the text. The explanations are given in Tamil for every matter

Text Contents

1.Page 1.vibhūtivacanam.
2.Page 1.śivabrāhmaṇavacanam.
3.Page 1.adīkṣitavacanam.
4.Page 1.śivabrāhmaṇa paramparāvacanam.
5.Page 1 - 2.pañcācāryavacanam.
6.Page 2.sadāśivācchivabrāhaṇotpatti vacanam.
7.Page 2.śivadvijebhyo punardīkṣāniṣedhavacanam.
8.Page 2 - 3.śaivabhedavacanam.
9.Page 3.māsavacanam dīkṣāyāṃ.
10.Page 3.utsave dīkṣākaraṇavacanam.
11.Page 3.vāravacanam dīkṣāyāṃ.
12.Page 3.nakṣatravidhi dīkṣāyāṃ.
13.Page 3 - 4.lagnavidhi dīkṣāyāṃ.
14.Page 4.āgamodbhavavacanam.
15.Page 4.āgamanāmāni.
16.Page 4 - 5.āgamamūrtivacanam.
17.Page 5.āgamaślokasaṃkhyāvacanam.
18.Page 5.āgamaparamparākramavacanam.
19.Page 5.śivasya nityapañcakṛtyavacanam.
20.Page 5 - 6.utsavapañcakṛtyam.
21.Page 6.naṭeśapañcakṛtyam.
22.Page 6.pracchannapaṭavacanam.
23.Page 6.abhiṣekakramavacanam.
24.Page 6 - 7.abhiṣekapramāṇavacanam.
25.Page 7 - 8.abhiṣekaphalavacanam.
26.Page 8.pūjādravyahīnavacanam.
27.Page 8.naivedyapakvavacanam.
28.Page 8.apakvanivedanavacanam.
29.Page 8.ekapātrenivedanakaraṇavacanam.
30.Page 8.dīpārādhanavacanam.
31.Page 9.dīpārādhanaphalavacanam.
32.Page 9.ghaṭadīpapūjāvacanam.
33.Page 9.dīpapatanavacanam.
34.Page 9.dīpatailavacanam.
35.Page 9.dhūpapātrādhidevatāvacanam.
36.Page 9.sāmbrāṇīvacanam (gugguluvacanam).
37.Page 9.maṇiadhidevatāvacanam.
38.Page 9 - 10.ghaṇṭātāḍanakālavacanam.
39.Page 10.nityabalikālavacanam.
40.Page 10.pradhānabalipīṭhadevatāvacanam.
41.Page 10.guhapradānabalipīṭhavacanam.
42.Page 10 - 11.utsave balidānavacanam.
43.Page 11.utsave varṣaprāpte prāyaścittavacanam.
44.Page 11.ālaye maraṇasambhave prāyaścittavacanam.
45.Page 11.yānakāle maraṇasambhave prāyaścittavacanam.
46.Page 11 - 12.maraṇasambhave pūjāniṣedhavacanam.
47.Page 12.utsave vighnaprāpte astrarājotsavavidhivacanam.
48.Page 12.utsave vighnaprāpte liṅgapradakṣiṇavacanam.
49.Page 12.utsave jananasambhave prāyaścittavacanam.
50.Page 12.utsave maraṇasambhave vāstuśāntivacanam.
51.Page 12.utsave ācāryamaraṇe prāyaścittavacanam.
52.Page 13.punardhvajārohaṇavacanam.
53.Page 13.utsave ācāryapatnimaraṇe karaṇīyāni kāryāṇi.
54.Page 13.ācārya caṇḍeśayor ekībhāvavacanam.
55.Page 13.agnauājyāhutivacanam.
56.Page 13.agnausamiddhomavacanam.
57.Page 14.agnijihvāyāṃhomavacanam.
58.Page 14.astradevam ūrdhvamukhotthāpanavacanam.
59.Page 14.utsave pratimāpataneprāyaścittavacanam.
60.Page 14.utsave daṇḍebhinne prāyaścittam.
61.Page 14.kheṭakādipatane karaṇīyānikāryāṇi.
62.Page 14.utsave dīpādihīne prāyaścittam.
63.Page 14.astradevadhyānam.
64.Page 14 - 15.astradevapramāṇavidhi.
65.Page 15.dīpalakṣaṇam.
66.Page 15.ādiśaivapraśaṃsā.
67.Page 15.abhiṣekajalapramāṇavidhi.
68.Page 15 - 16.pañcabrahmalakṣaṇam.
69.Page 16.sāṅgopāṅgaupacāravidhi.
70.Page 16.pañcagavyavidhi.
71.Page 16 - 17.śivālaye sammārjanādiphalam.
72.Page 17.brahmacārīparārthapūjāviṣaye nirṇayaḥ.
73.Page 17.varṇakrameṇa śivālayadarśanavidhi.
74.Page 17.pañcācāryavidhi.
75.Page 17.prāsādasvarūpam.
76.Page 17.manonmanisvarūpam.
77.Page 17.dhvajadaṇḍavidhi.
78.Page 17 - 18.pāpinā śivadarśananiṣedhaḥ (pūjākāle).
79.Page 18.adīkṣitena garbhagṛhapraveśa niṣedhaḥ.
80.Page 18.bālasthāpanavidhi.
81.Page 18.dhvajadaṇḍavidhi.
82.Page 18.liṅge āvaraṇapūjāsthānāni.
83.Page 18.kumbhalakṣaṇam.
84.Page 18.agniliṅgam.
85.Page 18 - 19.parivārakumbhavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; vacanāni (āgama) śubham astu। avighnam astu। vacanagrantham॥ vibhūtivacanam। kṛṣṇaṃ rogaproktaṃ raktaṃ kīrtivināśanam। pītaṃ sampad vināśāya sitaṃ sarvārtha siddhidam॥ śivabrāhmaṇāLikku vacanam। tathopanayanaṃ kuryāt pañcādadhyayanaṃ kuru॥ āgamādhyayanaṃ kuryāt śiva vipra guroḥ kramāt॥ agastyaṃ ca vasiṣṭhaṃ ca bharadvājaṃ ca gautama। parāśarīti pañcaite pañcavaktreṣu dīkṣitāḥ॥

Manuscript Ending

Page - 18, l - 26; nairṛtyāṃ triṣu kuṃbheṣu brahmaṇā nirṛtiṃ yajet। pradīcyāṃ dakṣiṇe bhāge dvikuṃbheṣu prapūjayet। vṛṣabhaṃ ca nivṛtyaṃ ca krameṇa vidhivad guruḥ। tasyottare triṣu kuṇbheṣu varuṇaskanda lakṣmīṃ ca pūjayet॥ vāyau pāda - vighneśo kuṃbhayugmaṃ prapūjayet॥ udīcyā paścime bhāge dvikuṃbheṣu prapūjayet। gaurīpratiṣṭhā tatpūrve tathā somaṃ ca daṇḍakaṃ। īśāne triṣu kuṃbheṣu guruṃ - - - brahmavat kramāt।

Catalog Entry Status

Complete

Key

transcripts_001501

Reuse

License

Cite as

[Āgamavacanāni], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374086