Sūktisādhutvamālikā

Metadata

Bundle No.

T0724

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001511

License

Type

Manuscript

Manuscript No.

T0724

Title Alternate Script

सूक्तिसाधुत्वमालिका

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

100

Folio Range of Text

1 - 100

Lines per Side

25

Folios in Bundle

100+1=101

Width

21 cm

Length

33 cm

Bundle No.

T0724

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 3807. There is an extra page in the beginning which records the contents of the text. The beginning page (p.1) records the title of the text

Text Contents

1.Page [2 - 80].vākyaprabandhādhikāraḥ.
2.Page 2 - 56.prathamādhyāya.
3.Page 56 - 64.dvitīyādhyāya.
4.Page 64 - 71.tṛtīyādhyāya.
5.Page 71 - 80.caturthādhyāya.
6.Page 81 - 97.ślokaprabandhādhikāraḥ.
7.Page 97 - 100.rahasyavyākhyānādhikāraḥ.
See more

Manuscript Beginning

Page - 2, l - 1; ॥sūktisādhutva mālikā॥ śrīr astu॥ ॥ śrīmaterāmānujāya namaḥ॥ praṇamya narasiṃhārya varadāryau vibhāvaye। śrībhāṣyādi prabandhasya sūkti sādhutvamālikām॥ tatratāvat śrutaprakāśikārambhe bhāṣyaṃ ced vyavṛṇot svayaṃ yatipatirityādi। nanvatra vyāvṛṇoditi laṅ durlabhaḥ।

Manuscript Ending

Page - 100, l - 18; upeya pratipattyarthā upāyā avyavasthitā iti ca vaiyākaraṇair uktam। ato'pyaucityānusaraṇaṃ kāryamiti॥ evaṃ stotraratna gadyatrayādi vyākhyāneṣudramiṣopaniṣad vyākhyāneṣu ca yathā yathaṃ nirvāhā anusandheyāḥ॥ girāṃ vyākartāro garima nidhayaḥ kepi kṛtinaḥ svayaṃ sā vāgdevī jalaja bhava jihvāgra nilayā। hayāsyo vā sākṣāditi jagatimīmāṃsy avibhavāḥ kṣamantāṃ maddoṣaṃ sapadi mama pūrve guruvārāḥ॥ ॥ iti sūktisādhutvamālikāyāṃ rahasya vyākhyānādhikāraḥ॥ śrīmateramyajāmātṛmunaye namaḥ॥ śrīmaterāmānujāya namaḥ॥ śrīmateśaṭhakopāya namaḥ॥ ॥ saṃpūrṇamāsīt॥ oṃ॥

Catalog Entry Status

Complete

Key

transcripts_001511

Reuse

License

Cite as

Sūktisādhutvamālikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374096