Sūktisādhutvamālikā
Manuscript No.
T0724
Title Alternate Script
सूक्तिसाधुत्वमालिका
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
100
Folio Range of Text
1 - 100
Lines per Side
25
Folios in Bundle
100+1=101
Width
21 cm
Length
33 cm
Bundle No.
T0724
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 3807. There is an extra page in the beginning which records the contents of the text. The beginning page (p.1) records the title of the text
Text Contents
1.Page [2 - 80].vākyaprabandhādhikāraḥ.
2.Page 2 - 56.prathamādhyāya.
3.Page 56 - 64.dvitīyādhyāya.
4.Page 64 - 71.tṛtīyādhyāya.
5.Page 71 - 80.caturthādhyāya.
6.Page 81 - 97.ślokaprabandhādhikāraḥ.
7.Page 97 - 100.rahasyavyākhyānādhikāraḥ.
See more
Manuscript Beginning
Page - 2, l - 1; ॥sūktisādhutva mālikā॥ śrīr astu॥ ॥ śrīmaterāmānujāya namaḥ॥ praṇamya narasiṃhārya varadāryau vibhāvaye। śrībhāṣyādi prabandhasya sūkti sādhutvamālikām॥ tatratāvat śrutaprakāśikārambhe bhāṣyaṃ ced vyavṛṇot svayaṃ yatipatirityādi। nanvatra vyāvṛṇoditi laṅ durlabhaḥ।
Manuscript Ending
Page - 100, l - 18; upeya pratipattyarthā upāyā avyavasthitā iti ca vaiyākaraṇair uktam। ato'pyaucityānusaraṇaṃ kāryamiti॥ evaṃ stotraratna gadyatrayādi vyākhyāneṣudramiṣopaniṣad vyākhyāneṣu ca yathā yathaṃ nirvāhā anusandheyāḥ॥ girāṃ vyākartāro garima nidhayaḥ kepi kṛtinaḥ svayaṃ sā vāgdevī jalaja bhava jihvāgra nilayā। hayāsyo vā sākṣāditi jagatimīmāṃsy avibhavāḥ kṣamantāṃ maddoṣaṃ sapadi mama pūrve guruvārāḥ॥ ॥ iti sūktisādhutvamālikāyāṃ rahasya vyākhyānādhikāraḥ॥ śrīmateramyajāmātṛmunaye namaḥ॥ śrīmaterāmānujāya namaḥ॥ śrīmateśaṭhakopāya namaḥ॥ ॥ saṃpūrṇamāsīt॥ oṃ॥
Catalog Entry Status
Complete
Key
transcripts_001511
Reuse
License
Cite as
Sūktisādhutvamālikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374096