[Sthāvaradevapratiṣṭhāvidhi]

Metadata

Bundle No.

T0726

Subject

Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001513

License

Type

Manuscript

Manuscript No.

T0726

Title Alternate Script

[स्थावरदेवप्रतिष्ठाविधि]

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

1 - 7

Lines per Side

24

Folios in Bundle

7

Width

21 cm

Length

33 cm

Bundle No.

T0726

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5558. Transcripts T 0725 and T 0726 are kept in one bundle

Manuscript Beginning

Page - 2, l - 1; ॥sthāvaradevapratiṣṭhāvidhiḥ॥ śrīmadviṣṇuśivapratiṣṭhamavanīpālena kṛtvā puraṃ viprāṇāṃ vihitāṃ tathātra gaṇibhiḥ kḷptāṃ ca ye saṃvidam। muñcatyanyadhanāpahṛtta mathanaṃ kṛtvā sva rāṣṭrād bahiḥ saṃbhūyaḥ prahito labheta yadi te teṣāṃ tadarvāg bhavet॥ asyārthaḥ - rājñātāvan mahatyupeta viṣṇuśivapratiṣṭhāyuktā brahmapurī kāryā। tatretthaṃ pūrvācāryokta pratiṣṭhāvidhiḥ -

Manuscript Ending

Page - 7, l - 11; pūrvavat pratidravyaṃ hutvā devasyāhutisampātaṃ ehyuttrakalaśe kṣiptvā pūrṇāhutiṃ ca hutvā kṛtāṅganyāsaḥ devamānīya puṣpamayīṃ liṅgaṃ pratiṣṭhāpya pañcāmṛtapūrvakaṃ sampātakalaśodakar imā āpa abhiṣecyābhyarcya devārcanamatra hi pāṣāṇe hastādārabhya navama hastaṃ vā vyadhyā yathecchaṃ gaṅgādi svīkuryāt। ratneṣu māṣādārabhya ṣoḍaśāṃgulam। bāṇādautvaniyama। dakṣiṇādānādikaṃ pūrvavadācaret॥

Catalog Entry Status

Complete

Key

transcripts_001513

Reuse

License

Cite as

[Sthāvaradevapratiṣṭhāvidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374098