[Sūkṣmāgama] - Prāyaścittavidhi
Manuscript No.
T0733b
Title Alternate Script
[सूक्ष्मागम] - प्रायश्चित्तविधि
Uniform Title
Sūkṣma
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
102 - 109
Lines per Side
23
Folios in Bundle
100+2=102
Width
21 cm
Length
33 cm
Bundle No.
T0733
Other Texts in Bundle
Miscellaneous Notes
Page 109 to 110 deals with rathastuti within 8 lines
Manuscript Beginning
Page - 102, l - 10; utsavaprāyaścittavidhiḥ। kāmike - (sūkṣme ?) ataḥ paraṃ pravakṣyāmi prāyaścittavidhi kramam। prāyo vināśa ityuktaścittaṃ sandhāna mucyate॥ vināśasya tu sandhānaṃ prāyaścittamitismṛtam। anujñā cotsave hīnaṃ gajamaśvaṃ vinaśyati॥
Manuscript Ending
Page - 109, l - 15; ācāryotsavahīnasya prāyaścittavihīnakam। nāśayed guru kartā ca prajānāṃ rogasambhavaḥ॥ ālayaṃ śūnyamāpnoti sahasradvayamaghorataḥ। japtvāśāntiṃ prakurvīta sarvadoṣanikṛntanam॥ vidhivatkārayet sarvaṃ sarvakāmaphalapradam। evaṃ yaḥ kurute martyaḥ sa punyāṃ gatimāpnuyāt॥ iti sūkṣme prāyaścittavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001529
Reuse
License
Cite as
[Sūkṣmāgama] - Prāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374114