[Sūkṣmāgama] - Prāyaścittavidhi

Metadata

Bundle No.

T0733

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001529

License

Type

Manuscript

Manuscript No.

T0733b

Title Alternate Script

[सूक्ष्मागम] - प्रायश्चित्तविधि

Uniform Title

Sūkṣma

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

102 - 109

Lines per Side

23

Folios in Bundle

100+2=102

Width

21 cm

Length

33 cm

Bundle No.

T0733

Other Texts in Bundle

Miscellaneous Notes

Page 109 to 110 deals with rathastuti within 8 lines

Manuscript Beginning

Page - 102, l - 10; utsavaprāyaścittavidhiḥ। kāmike - (sūkṣme ?) ataḥ paraṃ pravakṣyāmi prāyaścittavidhi kramam। prāyo vināśa ityuktaścittaṃ sandhāna mucyate॥ vināśasya tu sandhānaṃ prāyaścittamitismṛtam। anujñā cotsave hīnaṃ gajamaśvaṃ vinaśyati॥

Manuscript Ending

Page - 109, l - 15; ācāryotsavahīnasya prāyaścittavihīnakam। nāśayed guru kartā ca prajānāṃ rogasambhavaḥ॥ ālayaṃ śūnyamāpnoti sahasradvayamaghorataḥ। japtvāśāntiṃ prakurvīta sarvadoṣanikṛntanam॥ vidhivatkārayet sarvaṃ sarvakāmaphalapradam। evaṃ yaḥ kurute martyaḥ sa punyāṃ gatimāpnuyāt॥ iti sūkṣme prāyaścittavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001529

Reuse

License

Cite as

[Sūkṣmāgama] - Prāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374114