Svarūpadarśanasiddhāñjana

Metadata

Bundle No.

T0734

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001530

License

Type

Manuscript

Manuscript No.

T0734

Title Alternate Script

स्वरूपदर्शनसिद्धाञ्जन

Author of Text

Vāsudevayogi

Author of Text Alternate Script

वासुदेवयोगि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

25

Folio Range of Text

1 - 25

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

26

Folios in Bundle

25+2=27

Width

21 cm

Length

33 cm

Bundle No.

T0734

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5586. There are two extra pages in the beginning, the first of which records the contents and the second page records the title of the text

Text Contents

1.Page 1 - 9.samādhividhi.
2.Page 9 - 16.sādhanavidhi.
3.Page 16 - 25.aṣṭāṅgayogavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ ॥ svarūpadarśanasiddhāñjanam॥ yasyaikadeśe viyadādi viśvaṃ janmasthitiṃ bhaṅgamupaiti śaśvat। aṃśāsyabhāvād yadakhaṇḍa saukhyaṃ tadbrahmarāmākhyam ahaṃ prapadye॥ natvā śrīgurupādābjaṃ yamināṃ niyatātmanām। yogadvaya suniṣpanna samādhiḥ procyate mayā॥

Manuscript Ending

Page - 25, l - 1; svarūpadarśanasyāsya siddhāñjanamidaṃ sphuṭam। kṛtaṃ lokopakārāya vāsudevendrayoginā॥ yastvabhyāsaṃ karotyevaṃ dhyātvā tadgatamānasaḥ। acirāt siddhimāpadya sa yāti paramāṃ gatim॥ yaḥ śraddhayā paṭhennityaṃ anusandhānapūrvakam। ekena janmanā yogībhūtvā kaivalyam aśnute॥ śrīmadviśvādhiṣṭhānaparamahaṃsasadguruśrīrāmacandrārpaṇam astu॥ svarūpadarśanasiddhāñjanaṃ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001530

Reuse

License

Cite as

Svarūpadarśanasiddhāñjana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374115