Āgamavacanāni (Sakalāgamasaṅgraha)

Metadata

Bundle No.

T0739

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001535

License

Type

Manuscript

Manuscript No.

T0739

Title Alternate Script

आगमवचनानि (सकलागमसङ्ग्रह)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

25

Folio Range of Text

1 - 25

Lines per Side

20

Folios in Bundle

25+4=29

Width

21 cm

Length

33 cm

Bundle No.

T0739

Miscellaneous Notes

There are four pages in the beginning, the first three of which record the contents and the fourth page gives the title of the text

Text Contents

1.Page 1 - 3.snānavidhi.
2.Page 3 - 5.kṛcchravidhi.
3.Page 5.pañcāsanalakṣaṇam.
4.Page 5.vidyādehadhyānam.
5.Page 5 - 6.parāpūjā.
6.Page 6.mantrapuṣpam.
7.Page 6.aṣṭapuṣpāṇi.
8.Page 6.aṣṭapuṣpārcanavidhi.
9.Page 6.aṣṭapuṣpārcanakālaḥ.
10.Page 7.pañcopacāraḥ.
11.Page 7.liṅgasyavastralakṣaṇam.
12.Page 7.mudrāśabdanirvacanam.
13.Page 7 - 8.pūjāhīnādaujāyamānādoṣāḥ.
14.Page 8.śivasyapañcopacāravidhi.
15.Page 8.pañcakṛtyātmakasvarūpavidhi.
16.Page 8.abhiṣekajalapramāṇavidhi.
17.Page 8 - 9.śivapūjāphalam.
18.Page 9.uṣaḥkālalakṣaṇam.
19.Page 9.pradoṣakāle śivadarśanaphalam.
20.Page 9.pradakṣiṇavidhi.
21.Page 9 - 10.nityapradakṣiṇavidhi.
22.Page 10.madhyārjunamāhātmyam.
23.Page 10.kumbhakoṇamāhātmyam.
24.Page 10.muktipradaśivasthalanāmāni.
25.Page 10 - 11.bhojanapātravidhi.
26.Page 11.niṣiddhapānavidhi.
27.Page 11 - 12.vibhūtimahimā.
28.Page 12.pradakṣiṇavidhi.
29.Page 13.dīkṣāhīnaḥ.
30.Page 13.vibhūtidhāraṇalakṣaṇam.
31.Page 13 - 14.jñānaputralakṣaṇam.
32.Page 14.aśiṣyalakṣaṇam.
33.Page 14.guruśabdanirvacanam.
34.Page 14.japamālāvidhi.
35.Page 14.śivālayasamīpasthatīrthaviśeṣaḥ.
36.Page 14.toraṇavṛkṣaḥ.
37.Page 15.parivārakumbhavidhi.
38.Page 15.pūrvādiṣughaṭasthāpananirṇayaḥ.
39.Page 16.māsapūjāvidhi.
40.Page 16 - 17.dīpārādhanalakṣaṇam.
41.Page 17.pretakūrcapramāṇavidhi.
42.Page 17.aṣṭamaṅgalalakṣaṇam.
43.Page 17.vibhūtidhāraṇam.
44.Page 18.bilvagrahaṇalakṣaṇam.
45.Page 18.tulasīgrahaṇeniṣedhadināni.
46.Page 18.vārakrameṇapatragrahaṇavidhi.
47.Page 18.pūjāyāṃ kālakrameṇa vastravidhi.
48.Page 19.śivasya namaskāraphalam.
49.Page 19.hastalakṣaṇam.
50.Page 19 - 20.dānaphalam.
51.Page 21.varṇakrameṇadarbhalakṣaṇam.
52.Page 21 - 22.prokṣaṇaparistaraṇakūrcavidhi.
53.Page 22.samitlakṣaṇam.
54.Page 22.jñānakhaḍgalakṣaṇam.
55.Page 22 - 23.āgamagranthasaṃkhyāvidhi.
56.Page 23 - 24.āgamasvarūpam.
57.Page 24 - 25.śaivalakṣaṇam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ hariḥ om॥ śubham astu॥ śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ। prasannavadanaṃ dhyāyet sarvavighnopa'sāntaye॥ vakratuṇḍamahākāya sūryakoṭi samaprabha। avighnaṃ kurumedeva sarvakāryeṣu sarvadā॥

Manuscript Ending

Page - 25, l - 1; anādiśaiva prathamo ādiśaiva dvitīyakam। tṛtīyaṃ tu mahāśaivaś caturthañcānuśaivakaḥ। pañcamo'vāntaraśśaiva ṣaṣṭaṃ pravara ucyate॥ saptamaścāntya śaivaśca śaivānāṃ bhedamīritaḥ। anādiśaivas sa śivaścādi śaiva śivadvijaḥ। viprāścaiva mahāśaivāḥ kṣatriyo vaiśya eva ca। anuśaivā samānyo tā śūdraścāvāntara smṛtāḥ॥

Catalog Entry Status

Complete

Key

transcripts_001535

Reuse

License

Cite as

Āgamavacanāni (Sakalāgamasaṅgraha), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374120