Śaivāgamapaṭala

Metadata

Bundle No.

T0742

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001540

License

Type

Manuscript

Manuscript No.

T0742

Title Alternate Script

शैवागमपटल

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

383

Folio Range of Text

1 - 383

Lines per Side

20

Folios in Bundle

383+5=388

Width

21 cm

Length

33 cm

Bundle No.

T0742

Miscellaneous Notes

Copied from a MS belonging to the French Insititute of Pondicherry, No. RE 26345. There are 5 extra pages in the beginning which record the contents of the text. This text deals with pratiṣṭhā from various āgamas, namely: kāmikāgama, ūrdhvāmnāyasiddhāgama, rauravottarāgama, candrajñānāgama, parameśvarāgama, vijayatantra, suprabhedāgama, dīptāgama, prodgītā and makuṭāga, etc. This text is similar to that of T 0751

Text Contents

1.Page 1.praveśabalividhi kāmike.
2.Page 1 - 2.nayanonmanyavidhi ūrdhvāmnāyasiddhāgame.
3.Page 2.ācāryalakṣaṇam.
4.Page 2 - 4.dvārapālapratiṣṭhā rauravottare.
5.Page 4 - 5.rathapratiṣṭhāvidhi ūrdhvāmnāyasiddhāgame.
6.Page 5 - 7.rathadhyānādi.
7.Page 7 - 9.śivasūryapratiṣṭhāvidhi candrajñāne.
8.Page 9 - 11.saptamātṛpratiṣṭhā candrajñāne.
9.Page 11 - 13.śeṣapratiṣṭhā candrajñāne.
10.Page 13 - 15.brahmapratiṣṭhā candrajñāne.
11.Page 15 - 16.brahmapratiṣṭhā parameśvare.
12.Page 16 - 17.mayilāripratiṣṭhā vijaye.
13.Page 17 - 19.maṇivācakapratiṣṭhā suprabhede kriyāpāde.
14.Page 19.maṇivācakadhyānam.
15.Page 19 - 24.naṭeśapratiṣṭhā ūrdhvāmnāyasiddhāgame.
16.Page 24 - 25.naṭeśvaradhyānam.
17.Page 25 - 35.nṛttamūrtipratiṣṭhā.
18.Page 36 - 37.balināyakapratiṣṭhā ūrdhvāmnāyasiddhāgame.
19.Page 38.balināyakadhyānam ūrdhvāmnāyasiddhāgame.
20.Page 38 - 39.gopurapratiṣṭhā ūrdhvāmnāyasiddhāgame.
21.Page 39 - 41.balipīṭhapratiṣṭhā ūrdhvāmnāyasiddhāgame.
22.Page 41 - 43.vṛṣanandīpratiṣṭhā ūrdhvāmnāyasiddhāgame.
23.Page 43 - 44.dhvajakambapratiṣṭhā ūrdhvāmnāyasiddhāgame.
24.Page 44 - 46.aśvavāhanadevapratiṣṭhā ūrdhvāmnāyasiddhāgame.
25.Page 46 - 48.śibikeśapratiṣṭhā ūrdhvāmnāyasiddhāgame.
26.Page 48 - 49.śūlāstrapratiṣṭhā ūrdhvāmnāyasiddhāgame.
27.Page 49 - 50.pradakṣiṇabalipīṭhapratiṣṭhā ūrdhvāmnāyasiddhāgame.
28.Page 51.pādukāpratiṣṭhā ūrdhvāmnāyasiddhāgame.
29.Page 52 - 53.dakṣiṇāmūrtipratiṣṭhā pārameśvare.
30.Page 54 - 55.viṣṇupratiṣṭhā pārameśvare.
31.Page 55 - 57.umāmaheśvarapratiṣṭhā prodgīte.
32.Page 57 - 59.vṛṣavāhanadevapratiṣṭhā prodgīte.
33.Page 59 - 61.utsavamaṇḍapapratiṣṭhā ūrdhvāmnāyasiddhāgame.
34.Page 61 - 62.umāmaheśvarapūjārcanavidhi ūrdhvāmnāyasiddhāgame.
35.Page 62 - 63.dhvajapaṭasūtrarajju pratiṣṭhā ūrdhvāmnāyasiddhāgame.
36.Page 63.dhvajapaṭalakṣaṇam.
37.Page 63 - 64.astradevapratiṣṭhā ūrdhvāmnāyasiddhāgame.
38.Page 64.śūlāstradhyānam.
39.Page 64 - 66.bherīpratisṭhā ūrdhvāmnāyasiddhāgame.
40.Page 66 - 67.astradevapratiṣṭhā ūrdhvāmnāyasiddhāgame.
41.Page 67 - 71.śivaliṅgapratiṣṭhā candrajñāne.
42.Page 71 - 74.śūnyaliṅgapratiṣṭhā candrajñāne.
43.Page 74 - 77.sahasraliṅgapratiṣṭhā makuṭe.
44.Page 77 - 81.unnataliṅgapratiṣṭhāvidhi makuṭe.
45.Page 81 - 83.mukhaliṅgapratiṣṭhā makuṭe.
46.Page 83 - 87.gaurīsthāpanapaṭala candrajñāne.
47.Page 88 - 90.tapogaurīpratiṣṭhā siddhāgame.
48.Page 90 - 92.maṇḍapapratiṣṭhā ūrdhvāmnāyasiddhāgame.
49.Page 92 - 96.sṛṣṭimaṇḍapapratiṣṭhā candrajñāne.
50.Page 96 - 106.vīrabhadrapratiṣṭhā vīratantre.
51.Page 106 - 109.gopurapratiṣṭhā candrajñāne.
52.Page 109 - 115.sthūpipratiṣṭhā suprabhede.
53.Page 115 - 117.calaliṅgapratiṣṭhāvidhi dīpte.
54.Page 117 - 119.pūjāsthalapramādaliṅgapratiṣṭhāvidhi dīpte.
55.Page 119 - 122.ubhayaliṅgapratiṣṭhā pārameśvare.
56.Page 122 - 126.candraśekharapratiṣṭhā rauravottare.
57.Page 127 - 131.prāsādaprokṣaṇam dīpte.
58.Page 131 - 133.skandasthāpanam candrajñāne.
59.Page 133 - 137.durgāsthāpanam raurave.
60.Page 138 - 141.vighneśvarasthāpanam candrajñāne.
61.Page 141 - 147.bāṇaliṅgapratiṣṭhā kāmike.
62.Page 147 - 154.pīṭhapratiṣṭhā kāmike.
63.Page 154 - 178.kāmyaliṅgapratiṣṭhāvidhi kāmike.
64.Page 179 - 188.sārvadeśikaliṅgasthāpanavidhi kāmike.
65.Page 189 - 191.aṅgaliṅgasthāpanam kāmike.
66.Page 191 - 193.sadāśivapratiṣṭhā kāmike.
67.Page 193 - 212.śivaliṅgapratiṣṭhā.
68.Page 212 - 222.bālasthāpanavidhi ekonattriṃśattamaḥ kāmike.
69.Page 222 - 231.devatā(triśūla?)sthāpanapaṭala ṣaṭṣaṣṭitamaḥ uttarakāmike.
70.Page 231 - 242.pratimāsthāpanapaṭala pūrvakāmika.
71.Page 242 - 244.vimānasthāpanam aṣṭaṣaṣṭitamaḥ pūrvakāmika.
72.Page 244 - 250.maṇḍapaprokṣaṇam ekonasaptatitamaḥ kāmike.
73.Page 250 - 255.parivāapratiṣṭhārcanāṅgapaṭala ekasaptatitamaḥ.
74.Page 255 - 263.vṛṣabhasthāpanapaṭala pūrvakāmika.
75.Page 263 - 267.ādyeṣṭakāpaṭala ekapañcāśattamaḥ kāmika.
76.Page 267 - 269.nālasthāpanapaṭala ekonaṣaṣṭitamaḥ pūrvakāmika.
77.Page 270 - 273.śaṅkusthāpanam trayodaśaḥpaṭala kāmika.
78.Page 273 - 275.mūrdheṣṭakāvidhi kāmike.
79.Page 275 - 286.garbhanyāsaḥ kāmike.
80.Page 286 - 301.devīsthāpanam kāmike.
81.Page 301 - 312.vighneśasthāpanavidhi kāmike.
82.Page 312 - 317.vighneśācranavidhi kāmike.
83.Page 317 - 340.liṅgasthāpanavidhi kāraṇāgama.
84.Page 340 - 352.parivārasthāpanāvidhi kāraṇāgama.
85.Page 352 - 356.mūrdheṣṭakāsthāpanam kāraṇāgama.
86.Page 357 - 365.garbhanyāsavidhi kāraṇāgama.
87.Page 365 - 375.jalasaṃprokṣaṇavidhi kāraṇāgama.
88.Page 376 - 383.samprokṣaṇavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; candrajñānasiddhyāgamapaṭalaḥ। kāmikam - grāmādīnāṃ ca sarveṣāṃ prāsādānāṃ ca sadmanām। anyeṣāmapi sarveṣāṃ praveśabalirucyate॥ śubhe muhūrte nakṣatre rātrau doṣair vivarjite। ādiśaivakulodbhūtaḥ pañca gocarasaṃsthite॥ pañcāṅga bhūṣaṇopetas soṣṇīṣas sottarīyakaḥ। sitānulepamālaśca praveśabalimārabhet॥

Manuscript Ending

Page - 383, l - 13; adrikumbhajalaiścaiva himatoyasamanvitam। nālikerodakaṃ caiva udakodakameva ca॥ tulasī bilvapatraṃ ca dhātakī ca tapasvinī। apāmārgaṃ śamī caiva patrodakam ihocyate॥ candanaṃ kṛṣṇalohaṃ ca campakośīra kuṅkumam। hariberaṃ ca karpūraṃ koṭṭajātī phalāmurā॥ udakodasamāyuktaṃ gandhodakamihocyate - - - ।

Catalog Entry Status

Complete

Key

transcripts_001540

Reuse

License

Cite as

Śaivāgamapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374125