Prāyaścittasaṅgraha
Manuscript No.
T0743
Title Alternate Script
प्रायश्चित्तसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
533
Folio Range of Text
1 - 533
Lines per Side
26
Folios in Bundle
533+10=543
Width
21 cm
Length
33 cm
Bundle No.
T0743
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 574 - 1 (38 - A - 4). A note has been given at the end which reads: " etatparyantamevāsmin kośe vartate
itaḥ paraṃ asti vā nāstīti vā na jñāyate
" Pages 509 - 533 record a list of prāyaścittavidhi-s to be done in different times. There are ten extra pages at the beginning which record the contents of the text
Text Contents
1.Page 1 - 23.nityanaimittikaprāyaścittavidhi śukapraśnasaṃhitā.
2.Page 24 - 38.prāyaścittavidhi pādmatantre caryāpāde.
3.Page 38 - 48.prāyaścittanārāyaṇabalividhi pādmatantre caryāpāde.
4.Page 48 - 94.prāyaścittavidhānam pārameśvare kriyākāṇḍe.
5.Page 94 - 110.prāyaścittavidhi paramapuruṣasaṃhitāyāṃ.
6.Page 110 - 147.prāyaścittavidhiviṣvaksenasaṃhitāyāṃ.
7.Page 147 - 148.uttaradakṣiṇakapāṭamocana prāyaścittavidhi nāradīyasaṃhitāyāṃ.
8.Page 149 - 150.utsavaprāyaścittavidhi nārāyaṇasaṃhitāyām.
9.Page 150 - 160.pavitrāropaṇaprāyaścittavidhi agastyasaṃhitāyām.
10.Page 160 - 161.tantrasaṅkarabhedaḥ agastyasaṃhitāyām.
11.Page 161 - 173.nityanaimittikaprāyaścittavidhi.
12.Page 173 - 187.prāyaścittavidhi vasiṣṭhasaṃhitāyām.
13.Page 187 - 218.nityanaimittikaprāyaścittavidhi nāradīyasaṃhitāyām.
14.Page 218 - 219.rathādivāhanaptana aṅgaprāyaścittam nāradīyasaṃhitāyām.
15.Page 220 - 222.pratinidhidravyavidhi nāradīyasaṃhitāyām.
16.Page 222 - 226.prāyaścittavidhi viśvāmitrasaṃhitāyām.
17.Page 226 - 233.prāyaścittavidhi kapiñjalasaṃhitāyām.
18.Page 233 - 244.mahotsavavidhiprāyaścittam suparṇapraśnasaṃhitāyām.
19.Page 244 - 247.naimittikaprāyaścittavidhi khageśvarapraśnasaṃhitāyām.
20.Page 247 - 262.saṃvatsaraprāyaścittam sanakasaṃhitāyām.
21.Page 262 - 264.adbhutadahanaprāyaścittam paramasaṃhitāyām.
22.Page 264 - 271.grāmaśāntividhi brahmasaṃhitāyām.
23.Page 272.utsavaprāyaścittam nārāyaṇasaṃhitāyām.
24.Page 273.jayākhyasaṃhitāyām.
25.Page 273 - 274.agastyasaṃhitāyām.
26.Page 274 - 276.prāyaścittavidhi nalakū(ba)rasaṃhitāyām.
27.Page 276 - 277.maraṇaprokṣaṇanirṇayaḥ pāñcarātrasaṃhitāyām.
28.Page 278 - 279.maraṇaprāyaścittapaṭala jayākhyasaṃhitāyām.
29.Page 279.maraṇāśaucaḥ.
30.Page 279 - 282.maraṇāśaucaḥ bhaumasaṃhitāyām.
31.Page 282 - 284.prāyaścittavidhi viṣṇutantre.
32.Page 284 - 285.prāyaścittavidhi jayottarasaṃhitāyām.
33.Page 285 - 287.prāyaścittavidhi utsavasaṃhitāyām.
34.Page 287 - 291.aśanipātaprāyaścittavidhi pauṣkarasaṃhitāyām.
35.Page 291 - 293.prāyaścittavidhi sanatkumārasaṃhitāyām.
36.Page 293.tantrasaṃkaraviṣayaḥ śrīviṣṇuvidhāne.
37.Page 293 - 300.tantrasaṃkaradoṣaprāyaścittam hiraṇyagarbhasaṃhitāyām.
38.Page 301 - 313.bhūguptaprāyaścittapraokṣaṇapaṭala īśvarasaṃhitāyām.
39.Page 313 - 318.bhūguptividhānaprāyaścittapaṭala pauṣkarasaṃhitāyām.
40.Page 318 - 324.bhūguptoddhṛtaprāyaścitta āvāhanakriyākramaḥ viṣṇutantre.
41.Page 324 - 328.bhūguptoddhṛta-vāriguptoddhṛta pūjāluptabimbānāṃ 1 māsādi 6 māsāntaṃ prāyaścitta.
42.Page 328 - 330.bhūguptividhānam paramapuruṣasaṃhitāyām.
43.Page 330 - 334.jīrṇoddhārasaṃprokṣaṇavidhi pādme caryāpāde.
44.Page 334 - 341.jīrṇasaṃskāravidhi nāradīyasaṃhitāyām.
45.Page 341 - 346.jīrṇoddhāravidhi kapiñjalasaṃhitāyām.
46.Page 346 - 350.parameśvarakriyākāṇḍe pratiṣṭhādhyāye.
47.Page 350 - 351.śāntihomavidhi īśvarasaṃhitāyām.
48.Page 351 - 354.śāntihomavidhi khagapraśnasaṃhitāyām.
49.Page 354 - 363.grāmaśāntividhi viṣṇurahasye.
50.Page 363 - 368.saṃprokṣaṇavidhi viṣṇurahasye.
51.Page 368 - 380.grāmaśāntividhi saṃprokṣaṇaprakaraṇe viṣṇurahasye.
52.Page 380 - 391.sarvadoṣaparihāraprokṣaṇam viṣṇurahasye.
53.Page 391 - 396.saṃprokṣaṇabhedavidhānam viṣṇurahasye.
54.Page 396 - 400.sarvadoṣaprokṣaṇanimittavidhi īśvarasaṃhitāyām.
55.Page 400 - 417.sarvadoṣaparihāraprokṣaṇavidhi.
56.Page 417 - 423.aṣṭabandhanasaṃprokṣaṇavidhānam.
57.Page 423 - 429.saṃprokṣaṇavidhi padmodbhavasaṃhitā.
58.Page 429 - 437.prāyaścitta saṃprokṣaṇapañcagavyasthāpanavidhānam pārameśvare kriyāpāde.
59.Page 437 - 442.pīṭhacalanādinimittaprokṣaṇam viṣvaksenasaṃhitāyām.
60.Page 442 - 447.sarvadoṣaharaṇapaṭala gautamasaṃhitāyām.
61.Page 447 - 450.aśanipātaprokṣaṇam brahmasaṃhitāyām.
62.Page 450 - 452.maraṇaprokṣaṇavidhi sanatkumārasaṃhitāyām.
63.Page 452 - 453.bhūṣaṇaprokṣaṇapaṭala kāśyapasaṃhitāyām.
64.Page 453 - 459.lakṣakoṭihomavidhi nāradasṃhitāyām.
65.Page 459 - 463.grāmāśrayādibalinirṇayaḥ viṣṇusaṃhitāyām.
66.Page 463 - 472.pāñcarātrāgamavacanāni.
67.Page 472 - 474.sūtakāśaucanirṇayaḥ śrīpraśnasaṃhitāyām.
68.Page 474 - 477.jīrṇabimbatyāgavidhi vāsudevasaṃhitāyām.
69.Page 477 - 483.saṃprokṣaṇavidhi śrīdharasaṃhitāyām.
70.Page 483 - 487.śāstrāvatāraḥ citraśikhaṇḍisaṃhitāyām.
71.Page 487 - 497.rathayānasthāpanam citra'sikhaṇḍisaṃhitāyām.
72.Page 498 - 499.lakṣatulasyudyāpanavidhi viṣṇusaṃhitāyām.
73.Page 499 - 500.lakṣatulasyudyāpanavidhi brahmāṇḍapurāṇe.
74.Page 500 - 501.lakṣatulasyudyāpanavidhi garuḍapurāṇe.
75.Page 502.lakṣatulasyudyāpanavidhi lakṣmīsaṃhitāyām.
76.Page 502 - 505.lakṣapuṣpavratodyāpanavidhi brahmāṇḍapurāṇe.
77.Page 505 - 506.lakṣapadmavratodyāpanam vāmanapurāṇe.
78.Page 506 - 508.lakṣadīpavratodyāpanambhaviṣyottarapurāṇe.
79.Page 509 - 533.prāyaścitta.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ prāyaścittasaṅgrahaḥ॥ ॥ śrīrastu। hariḥ om॥ śukapraśnasaṃhitā ṣaṭtriṃśo'dhyāyaḥ prāyaścittasaṃgrahaprārambhaḥ॥ bhagavacchāstra tatvajñaṃ kauśikānvaya saṃbhavam। keśavāryaguruṃ vande keśavārādhane ratam॥ bhagavacchāstra tatvajñaṃ aupagāyanavaṃśajam। śrīraṅgarāja bhaṭṭārya rāmānuja padārcakam॥
Manuscript Ending
Page - 508, l - 10; evaṃ krameṇa dānyānyācāryāya nivedayet। anyebhyo brāhmaṇebhyaśca yathā vittānusārataḥ॥ dātavyaṃ dhanadhānyādi vrataṣāḍguṇyam hetave। nārībhirvānarairvāpi vrataṣāḍguṇyamuttamam॥ patibhiḥ kurute nārī sarva saukhyaṃ ca vindati। puruṣaḥ kurute nityaṃ jñāna mokṣaṃ ca vindati॥ na śrutvā tu kathāṃ divyāṃ phalaṃ na prāpyate naraḥ। kathāṃ śrutvā phalaṃ pūrvaṃ viṣṇossāyujyam āpnuyāt। ॥ iti śrīmadbhaviṣyottarapurāṇe lakṣadīpodyāpanaṃ saṃpūrṇam॥ ॥ hariḥ om॥ śrīraṅgarāja parabrahmaṇe namaḥ। prāyaścitta vidhiṃ eluti muṭintat। śrīyai namaḥ। śrīhayavadanāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001541
Reuse
License
Cite as
Prāyaścittasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374126