Kuśakumudvatīya (Nāṭaka)

Metadata

Bundle No.

T0749

Subject

Sāhitya, Nāṭaka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001551

License

Type

Manuscript

Manuscript No.

T0749

Title Alternate Script

कुशकुमुद्वतीय (नाटक)

Author of Text

Atirātrayāji

Author of Text Alternate Script

अतिरात्रयाजि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

93

Folio Range of Text

1 - 93

No. of Divisions in Text

5

Range of Divisions in Text

1 - 5

Title of Divisions in Text

aṅka

Lines per Side

25

Folios in Bundle

93+1=94

Width

21 cm

Length

33 cm

Bundle No.

T0749

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 6832. There is an extra page in the beginning which records the title of the text

Text Contents

1.Page 1 - 24.prathamo'ṅkaḥ.
2.Page 25 - 47.dvitīyo'ṅkaḥ.
3.Page 47 - 62.tṛtīya'ṅkaḥ.
4.Page 62 - 77.caturto'ṅkaḥ.
5.Page 77 - 93.pañcamo'ṅkaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ ॥ kuśakumudvatīyanāṭakam॥ hariḥ oṃ। śrīkaṇṭhasya śiraspade trijagatī niṣpatti divauṣadher aśrānta bhramadabhrasindhulaharī mālābhirārdrīkṛte। nūtnāmaṅkura rekhikāmiva vibhoḥ kālādbahir nirgatāṃ vande cāndramasīṃ kalāmanukalaṃ bodhāyabodhātmikām॥ kiñca - kalyāṇāvasare saha smarajitā kalyāṇapīṭhe sthitā sakhyā pārśvagayā tadātva pulaka svedau nirīkṣyātmanaḥ। bhītā kampita bhūṣaṇoraga tates tanmauli gaṅgāmbhasā siktā kiṃtvamitīritā natamukhī (girisutā) hrīṇā śivā pātu vaḥ॥

Manuscript Ending

Page - 93, l - 5; mūrkheṇa śuṣkakalahaḥ kavikhedahetuḥ bhāvajñavijñakalahaḥ kṛti śodhahetuḥ mūḍhastriyā viharatopi niśāṃ kimasti prauḍhastriyā viharatastu sukhāptirasti॥ [iti niṣkrāntāḥ sarve] ॥ pañcamo'ṅkaḥ॥ ॥ samāptaṃ cedaṃ nāṭakaṃ kuśakumudvatīyam॥ ॥ iti śrīmadbharadvājakula jaladhi kaustubha śrīmadadvaita vidyācārya śrīnīlakaṇṭhamatanirvāha dhūrvaha caturadhika śataprabandha nirmityalaṃkarmīṇa śrīmadappayyadīkṣita sodarya śrīmadāccādīkṣita pautrasya śrīnārāyaṇadīkṣitendravara sūnor atirātrayājinaḥ kṛtiṣu kuśakumudvatīyaṃ nāma nāṭakaṃ samāptam॥ oṃ atha ॥ itthaṃ śrīmattañjanagaravirājamānaśrīmadrājakīyaśrīsarasvatīmahāltālapatragranthānusāreṇa likhitaṃ samavalokitañca sadvijayate tarām॥ yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥

Catalog Entry Status

Complete

Key

transcripts_001551

Reuse

License

Cite as

Kuśakumudvatīya (Nāṭaka), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374136