Brahmasūtrabhāṣyārthamañjarī
Manuscript No.
T0752
Title Alternate Script
ब्रह्मसूत्रभाष्यार्थमञ्जरी
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
161
Folio Range of Text
1 - 161
Lines per Side
27
Folios in Bundle
161+1=162
Width
21 cm
Length
33 cm
Bundle No.
T0752
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5889. There is an extra page at the beginning which records the title of the text
Text Contents
1.Page [1 - 161].prathamādhyāya.
2.Page 1 - 113.prathamapāda.
3.Page 113 - 161.dvitīyapāda.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ brahmasūtrabhāṣyārthamañjarī॥ ॥śrīḥ॥ śrīgurubhyo namaḥ॥ lakṣmīnārāyaṇaṃ vyāsaṃ pūrṇaprajñaṃ ca bhāratīm॥ ṭīkācāryaṃ vyāsatīrthaṃ raghunāthaguruṃ bhaje॥ ṭīkācāryoktamārgeṇa svagurūktānusārataḥ। kriyate tatprasādena sūtra bhāṣyārthamañjarī॥ svavākyāni pramāṇāni bhāṣyagāny akhilānyapi। sūtrārthatvena nīyante yogādi balato mayā॥
Manuscript Ending
Page - 161, l - 16; ya eṣa sannihitaḥ etasminnagnau sthitaḥ tejomayaḥ jñānaprakāśa pūrṇaḥ nityānāṃ pradhāno vā puruṣaḥ pūrṇa ṣaḍguṇa ityādinā vākyena śrutayaḥ āmananti। pratipādayantīty anvayaḥ। ato'yaṃ vaiśvānaro viṣṇur eveti tasyaiva sarvagatatvam iti siddham॥ ॥ iti śrīmadbrahmasūtrabhāṣyārthamañjaryāṃ vedagarbhanārāyaṇena viracitāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ॥ ॥śrīkṛṣṇārpaṇam astu॥
Catalog Entry Status
Complete
Key
transcripts_001555
Reuse
License
Cite as
Brahmasūtrabhāṣyārthamañjarī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374140