Brahmasūtrabhāṣyārthamañjarī

Metadata

Bundle No.

T0752

Subject

Vedānta, Advaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001555

License

Type

Manuscript

Manuscript No.

T0752

Title Alternate Script

ब्रह्मसूत्रभाष्यार्थमञ्जरी

Author of Text

Vedagarbhanārāyaṇa

Author of Text Alternate Script

वेदगर्भनारायण

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

161

Folio Range of Text

1 - 161

Lines per Side

27

Folios in Bundle

161+1=162

Width

21 cm

Length

33 cm

Bundle No.

T0752

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5889. There is an extra page at the beginning which records the title of the text

Text Contents

1.Page [1 - 161].prathamādhyāya.
2.Page 1 - 113.prathamapāda.
3.Page 113 - 161.dvitīyapāda.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ brahmasūtrabhāṣyārthamañjarī॥ ॥śrīḥ॥ śrīgurubhyo namaḥ॥ lakṣmīnārāyaṇaṃ vyāsaṃ pūrṇaprajñaṃ ca bhāratīm॥ ṭīkācāryaṃ vyāsatīrthaṃ raghunāthaguruṃ bhaje॥ ṭīkācāryoktamārgeṇa svagurūktānusārataḥ। kriyate tatprasādena sūtra bhāṣyārthamañjarī॥ svavākyāni pramāṇāni bhāṣyagāny akhilānyapi। sūtrārthatvena nīyante yogādi balato mayā॥

Manuscript Ending

Page - 161, l - 16; ya eṣa sannihitaḥ etasminnagnau sthitaḥ tejomayaḥ jñānaprakāśa pūrṇaḥ nityānāṃ pradhāno vā puruṣaḥ pūrṇa ṣaḍguṇa ityādinā vākyena śrutayaḥ āmananti। pratipādayantīty anvayaḥ। ato'yaṃ vaiśvānaro viṣṇur eveti tasyaiva sarvagatatvam iti siddham॥ ॥ iti śrīmadbrahmasūtrabhāṣyārthamañjaryāṃ vedagarbhanārāyaṇena viracitāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ॥ ॥śrīkṛṣṇārpaṇam astu॥

Catalog Entry Status

Complete

Key

transcripts_001555

Reuse

License

Cite as

Brahmasūtrabhāṣyārthamañjarī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374140