Prabodhapañcadaśī

Metadata

Bundle No.

T0753

Subject

Pratyabhijñā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001556

License

Type

Manuscript

Manuscript No.

T0753

Title Alternate Script

प्रबोधपञ्चदशी

Author of Text

Abhinavanātha

Author of Text Alternate Script

अभिनवनाथ

Subject Description

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

With व्याख्या

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

10

Folio Range of Text

1 - 10

Lines per Side

25

Folios in Bundle

10+2=12

Width

21 cm

Length

33 cm

Bundle No.

T0753

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 15338. There are two extra pages in the beginning, both of which record the title of the text

Manuscript Beginning

Page - 1, l - 1; śrīrastu॥ prabodhapañcadaśī॥ savyākhyā śubham astu। avighnam astu। śrīmatehayagrīvāya namaḥ॥ om॥ praṇamya bhairavaṃ nāthaṃ pratyakṣa parameśvaram। prabodhapañcadaśakaṃ tatpraṇītādyacarcate॥ ācāryaḥ parispitaprakaraṇapratipādyamarthaṃ sa hetukaṃ pratijānīte - anastamitabhārūpa stejasāṃ tamasāmapi। ya ekontarya dantaśca tejāṃsi ca tamāṃsi ca॥ sa eva sarvabhāvānāṃ svabhāvaḥ parameśvaraḥ। bhāvabhedāhitasyaiva śaktirīśvaratā mayī॥

Manuscript Ending

Page - 10, l - 2; tattadupapādanaprakriyayā prapañca parihāreṇa kṣiptena subodhena ca prakāreṇaprabodhayituṃ yadetacchloka pañcadaśātmakaitat prakaraṇa pratipāditārthatatvaṃ ahamiti svātmataya anubhavata iti pratyabhijñātum īritāḥ anuttara visṛṣṭi saṃghaṭṭamaya paraṃvāktattvama - - - tmaḥ pramāṇa parvāśrayeṇa paśyantyādi krameṇa yavattadā śayatāpatti prabodhikā॥ prabodha pañcadaśikābhinava nātha nirmitā। avadhūtena muninā carcitā prābhṛtaṃ satām॥ ॥prabodhapañcadaśī sampūrṇā॥

Catalog Entry Status

Complete

Key

transcripts_001556

Reuse

License

Cite as

Prabodhapañcadaśī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374141