Prabodhapañcadaśī
Manuscript No.
T0753
Title Alternate Script
प्रबोधपञ्चदशी
Subject Description
Language
Script
Commentary Alternate Script
With व्याख्या
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
1 - 10
Lines per Side
25
Folios in Bundle
10+2=12
Width
21 cm
Length
33 cm
Bundle No.
T0753
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 15338. There are two extra pages in the beginning, both of which record the title of the text
Manuscript Beginning
Page - 1, l - 1; śrīrastu॥ prabodhapañcadaśī॥ savyākhyā śubham astu। avighnam astu। śrīmatehayagrīvāya namaḥ॥ om॥ praṇamya bhairavaṃ nāthaṃ pratyakṣa parameśvaram। prabodhapañcadaśakaṃ tatpraṇītādyacarcate॥ ācāryaḥ parispitaprakaraṇapratipādyamarthaṃ sa hetukaṃ pratijānīte - anastamitabhārūpa stejasāṃ tamasāmapi। ya ekontarya dantaśca tejāṃsi ca tamāṃsi ca॥ sa eva sarvabhāvānāṃ svabhāvaḥ parameśvaraḥ। bhāvabhedāhitasyaiva śaktirīśvaratā mayī॥
Manuscript Ending
Page - 10, l - 2; tattadupapādanaprakriyayā prapañca parihāreṇa kṣiptena subodhena ca prakāreṇaprabodhayituṃ yadetacchloka pañcadaśātmakaitat prakaraṇa pratipāditārthatatvaṃ ahamiti svātmataya anubhavata iti pratyabhijñātum īritāḥ anuttara visṛṣṭi saṃghaṭṭamaya paraṃvāktattvama - - - tmaḥ pramāṇa parvāśrayeṇa paśyantyādi krameṇa yavattadā śayatāpatti prabodhikā॥ prabodha pañcadaśikābhinava nātha nirmitā। avadhūtena muninā carcitā prābhṛtaṃ satām॥ ॥prabodhapañcadaśī sampūrṇā॥
Catalog Entry Status
Complete
Key
transcripts_001556
Reuse
License
Cite as
Prabodhapañcadaśī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374141
Commentary