Śrāddhaprayoga
Manuscript No.
T0754c
Title Alternate Script
श्राद्धप्रयोग
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
[12] - [17]
Lines per Side
20
Folios in Bundle
17+2=19
Width
21 cm
Length
33 cm
Bundle No.
T0754
Other Texts in Bundle
Miscellaneous Notes
The beginning page ( p. [11]) records the title of this text
Text Contents
1.Page [12].vidhurāgnisandhānamantra.
2.Page [13] - [15].ābrahmannityādi mantra.
3.Page [15] - [17].annasūkta.
See more
Manuscript Beginning
Page - [12], l - 1; śrīgurubhyo namaḥ। śivāya paramagurave namaḥ। accarupākkaṃ subbarāya gurukkalu kumāran śinnasāmi śrāddhaprayogaṃ pustakam॥ śivāya parabrahmaṇe namaḥ॥ śrībālāmbikāsametaśrīsthiravāsapurīśvarāya namaḥ॥ vidhurāgnisandhānaṃ kariṣya iti saṃkalpya oṃ tatsavituruvareṇiyaṃ। bhargo devasya dhīmahi। dhiyo yo naḥ pracodayāt svāhā। devāya savitra idaṃ - tāṃ saviturvareṇyasya। citrāmahaṃ vṛṇe sumatiṃ viśvajanyam। yāmakaṇvo aduha prāṇāṃ sahasradhārāṃ payasā mahīṇāṃ svāhā-
Manuscript Ending
Page - [17], l - 4; madhuvātā ṛtāyate madhukṣaranti sindhavaḥ॥ mādhvīrnaḥ santvoṣadhīḥ। madhunaktamutoṣasi madhumat pārthivaguṃrajaḥ। madhu dyaurastu naḥ pitā। madhumānno vanaspatiḥ madhumāguṃ astu sūryaḥ॥ mādhvīrgāvo bhavantu naḥ॥ oṃ madhu madhuḥ - hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_001559
Reuse
License
Cite as
Śrāddhaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374144