Śrāddhaprayoga

Metadata

Bundle No.

T0754

Subject

Śrāddha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001559

License

Type

Manuscript

Manuscript No.

T0754c

Title Alternate Script

श्राद्धप्रयोग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

[12] - [17]

Lines per Side

20

Folios in Bundle

17+2=19

Width

21 cm

Length

33 cm

Bundle No.

T0754

Miscellaneous Notes

The beginning page ( p. [11]) records the title of this text

Text Contents

1.Page [12].vidhurāgnisandhānamantra.
2.Page [13] - [15].ābrahmannityādi mantra.
3.Page [15] - [17].annasūkta.
See more

Manuscript Beginning

Page - [12], l - 1; śrīgurubhyo namaḥ। śivāya paramagurave namaḥ। accarupākkaṃ subbarāya gurukkalu kumāran śinnasāmi śrāddhaprayogaṃ pustakam॥ śivāya parabrahmaṇe namaḥ॥ śrībālāmbikāsametaśrīsthiravāsapurīśvarāya namaḥ॥ vidhurāgnisandhānaṃ kariṣya iti saṃkalpya oṃ tatsavituruvareṇiyaṃ। bhargo devasya dhīmahi। dhiyo yo naḥ pracodayāt svāhā। devāya savitra idaṃ - tāṃ saviturvareṇyasya। citrāmahaṃ vṛṇe sumatiṃ viśvajanyam। yāmakaṇvo aduha prāṇāṃ sahasradhārāṃ payasā mahīṇāṃ svāhā-

Manuscript Ending

Page - [17], l - 4; madhuvātā ṛtāyate madhukṣaranti sindhavaḥ॥ mādhvīrnaḥ santvoṣadhīḥ। madhunaktamutoṣasi madhumat pārthivaguṃrajaḥ। madhu dyaurastu naḥ pitā। madhumānno vanaspatiḥ madhumāguṃ astu sūryaḥ॥ mādhvīrgāvo bhavantu naḥ॥ oṃ madhu madhuḥ - hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001559

Reuse

License

Cite as

Śrāddhaprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374144