Śivabhaktānanda (Nāṭaka)
Manuscript No.
T0759
Title Alternate Script
शिवभक्तानन्द (नाटक)
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
39
Folio Range of Text
1 - 39
No. of Divisions in Text
5
Range of Divisions in Text
1 - 5
Title of Divisions in Text
aṅka
Lines per Side
30
Folios in Bundle
39
Width
21 cm
Length
33 cm
Bundle No.
T0759
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 6506. There is an extra page in the beginning which records the title of the text
Text Contents
1.Page 1 - 6.prathamo'ṅkaḥ.
2.Page 6 - 14.dvitīyo'ṅkaḥ.
3.Page 14 - 18.tṛtīyo'ṅkaḥ.
4.Page 18 - 26.caturtho'ṅkaḥ.
5.Page 26 - 39.pañcamo'ṅkaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śivabhaktānandanāṭakam॥ śubham astu॥ svāhā dṛṣṭi mahotsavasya mahasaḥ svādutvamāpādito bhūyo yena dayā vidheya manasā puṣpeṣur ujjīvitaḥ। yatkāruṇya nirīkṣaṇaṃ praṇamatāṃ sarvārthasiddhipradaṃ devo'yaṃ dṛḍhabhakti yoga sulabho dadyādabhīṣṭaṃ phalam॥ (nāndyante sūtradhāraḥ) sūtradhāraḥ - bharatakulabhāgyakalike bhāvarasānandapariṇatākāre। jagadeka mohana kale jayaraṅgādhi devate devi॥
Manuscript Ending
Page - 39, l - 6; dabhrabhakto varairiṣṭaiḥ prāpitaḥ prītimuttamām। sarvāsvar vānara nāryo'pi yathā puryamupāgatāḥ॥ tathāpyevam astu - (bharatavākyam) rājāno guṇaśālino vasumatīṃ rakṣantu dharmottarāḥ ślāghaṃtāṃ gatamatsarāḥ sumanasaḥ sūktīḥ sudhāsyandinīḥ। nānābhāgyajuṣo bhavantu ca janā nandantu māheśvarā bhaktiḥ sthairyamupai tu me pratibhavaṃ pāde bhavānīpateḥ॥ [iti niṣkrāntāḥ sarve] ॥ paṃcamoṃkaḥ॥ hariḥ oṃ ॥ śivabhaktānanda nāṭakaṃ saṃpūrṇam॥ śrīḥ śrīḥ śrīḥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001564
Reuse
License
Cite as
Śivabhaktānanda (Nāṭaka),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374149