Īśvarapratyabhijñāvimarśinīvyākhyā

Metadata

Bundle No.

T0762

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001567

License

Type

Manuscript

Manuscript No.

T0762

Title Alternate Script

ईश्वरप्रत्यभिज्ञाविमर्शिनीव्याख्या

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

403

Folio Range of Text

1 - 403

No. of Divisions in Text

14

Range of Divisions in Text

1 - 14

Title of Divisions in Text

āhnika

Lines per Side

26

Folios in Bundle

403+1=404

Width

21 cm

Length

33 cm

Bundle No.

T0762

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 4353. There is an extra page at beginning which records the title of the text

Text Contents

1.Page [1 - 224].jñānādhikāra.
2.Page 1 - 51.pathamamāhnikam.
3.Page 51 - 86.dvitīyamāhnikam.
4.Page 86 - 99.tṛtīyamāhnikam.
5.Page 99 - 121.caturthamāhnikam.
6.Page 121 - 172.pañcamāhnikam.
7.Page 172 - 189.ṣaṣṭhamāhnikam.
8.Page 189 - 210.saptamamāhnikam.
9.Page 210 - 224.aṣṭamamāhnikam.
10.Page [224 - 341].kriyādhikāra.
11.Page 224 - 241.navamamāhnikam.
12.Page 241 - [258].daśamamāhnikam.
13.Page [258] - 303.ekādaśamāhnikam.
14.Page 303 - 341.dvādaśamāhnikam.
15.Page 341 - 362.trayodaśamāhnikam.
16.Page 362 - [383].[caturdaśamāhnikam].
See more

Manuscript Beginning

Page - 1, l - 1; ॥ īśvarapratyabhijñānasūtravimarśinīvyākhyā॥ nāmarūpātmakaṃ viśvaṃ yasya līlāyitaṃ vapuḥ। prakāśāya namastasmai savimarśāya śaṃbhave॥ iha viśvānujighṛkṣāparaḥ paramaśiva eva sakalabhūmaṇḍalottare śrīmacchāradādivyakrīḍāsadane śrīkāśmīradeśe śrīnarasiṃhaguptanātha iti prakhyātābhidhāno nikhilarahasyāmnāyasārabhūtaṃ śrītraiyambakasantānacūḍāmaṇi śrīmadutpaladevācārya mukhodgītaṃ śrīmadīśvarapratyabhijñākhyaṃ śāstraṃ vyācikhyāsuḥ॥

Manuscript Ending

Page - 403, l - 8; yathā caitrobhūtāviṣṭaḥ sva pitrādinā saṃketitaṃ svanāmadheyaṃ na jānati tadvat mahāmāyā bhūtāviṣṭaḥ ātmana ādisiddhaṃ maheśvaraṃ na janyatītyarthaḥ। ॥ iti śrīpratyabhijñāsūtravimarśinīvyākhyā samāptā॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhantu vidvāṃsaḥ kasya nāsti vyatikramaḥ॥ jñānakriyātmani sukhātmani nirvikalpe māyāvikalpitavicitrabhavaprapañce। vidyāvilīnasakale vimale supūrṇe tvayyeva me śiva śivāstu sadānubhūtiḥ॥ bṛndāraṇye lasitaśaraccandrikāyāṃ niśāyāṃ gopastrībhiḥ kalamuralikānādasaṃmoditābhiḥ। rāsakrīḍāmadhikamadhurāmādadhānaṃ yuvānaṃ vande mūrdhnā valabhidupalaśyāmalāṅgaṃ mukundam॥ iti śivam॥

Catalog Entry Status

Complete

Key

transcripts_001567

Reuse

License

Cite as

Īśvarapratyabhijñāvimarśinīvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374152