Īśvarapratyabhijñāvimarśinīvyākhyā
Manuscript No.
T0762
Title Alternate Script
ईश्वरप्रत्यभिज्ञाविमर्शिनीव्याख्या
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
403
Folio Range of Text
1 - 403
No. of Divisions in Text
14
Range of Divisions in Text
1 - 14
Title of Divisions in Text
āhnika
Lines per Side
26
Folios in Bundle
403+1=404
Width
21 cm
Length
33 cm
Bundle No.
T0762
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 4353. There is an extra page at beginning which records the title of the text
Text Contents
1.Page [1 - 224].jñānādhikāra.
2.Page 1 - 51.pathamamāhnikam.
3.Page 51 - 86.dvitīyamāhnikam.
4.Page 86 - 99.tṛtīyamāhnikam.
5.Page 99 - 121.caturthamāhnikam.
6.Page 121 - 172.pañcamāhnikam.
7.Page 172 - 189.ṣaṣṭhamāhnikam.
8.Page 189 - 210.saptamamāhnikam.
9.Page 210 - 224.aṣṭamamāhnikam.
10.Page [224 - 341].kriyādhikāra.
11.Page 224 - 241.navamamāhnikam.
12.Page 241 - [258].daśamamāhnikam.
13.Page [258] - 303.ekādaśamāhnikam.
14.Page 303 - 341.dvādaśamāhnikam.
15.Page 341 - 362.trayodaśamāhnikam.
16.Page 362 - [383].[caturdaśamāhnikam].
See more
Manuscript Beginning
Page - 1, l - 1; ॥ īśvarapratyabhijñānasūtravimarśinīvyākhyā॥ nāmarūpātmakaṃ viśvaṃ yasya līlāyitaṃ vapuḥ। prakāśāya namastasmai savimarśāya śaṃbhave॥ iha viśvānujighṛkṣāparaḥ paramaśiva eva sakalabhūmaṇḍalottare śrīmacchāradādivyakrīḍāsadane śrīkāśmīradeśe śrīnarasiṃhaguptanātha iti prakhyātābhidhāno nikhilarahasyāmnāyasārabhūtaṃ śrītraiyambakasantānacūḍāmaṇi śrīmadutpaladevācārya mukhodgītaṃ śrīmadīśvarapratyabhijñākhyaṃ śāstraṃ vyācikhyāsuḥ॥
Manuscript Ending
Page - 403, l - 8; yathā caitrobhūtāviṣṭaḥ sva pitrādinā saṃketitaṃ svanāmadheyaṃ na jānati tadvat mahāmāyā bhūtāviṣṭaḥ ātmana ādisiddhaṃ maheśvaraṃ na janyatītyarthaḥ। ॥ iti śrīpratyabhijñāsūtravimarśinīvyākhyā samāptā॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhantu vidvāṃsaḥ kasya nāsti vyatikramaḥ॥ jñānakriyātmani sukhātmani nirvikalpe māyāvikalpitavicitrabhavaprapañce। vidyāvilīnasakale vimale supūrṇe tvayyeva me śiva śivāstu sadānubhūtiḥ॥ bṛndāraṇye lasitaśaraccandrikāyāṃ niśāyāṃ gopastrībhiḥ kalamuralikānādasaṃmoditābhiḥ। rāsakrīḍāmadhikamadhurāmādadhānaṃ yuvānaṃ vande mūrdhnā valabhidupalaśyāmalāṅgaṃ mukundam॥ iti śivam॥
Catalog Entry Status
Complete
Key
transcripts_001567
Reuse
License
Cite as
Īśvarapratyabhijñāvimarśinīvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374152