Vīraśaivadīkṣāvidhāna
Manuscript No.
T0764a
Title Alternate Script
वीरशैवदीक्षाविधान
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
24
Folio Range of Text
1 - 24
Lines per Side
25
Folios in Bundle
25+2=27
Width
21 cm
Length
33 cm
Bundle No.
T0764
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5737. There are two extra pages in the beginning, the first of which records the contents and the second gives the title
Manuscript Beginning
Page - 1, l - 1; ॥ śrīsadāśivagurumūrtinañjuṇḍeśvarāya namaḥ॥ vīraśaivadīkṣāvidhānam॥ śivaḥ। om॥ yasya niśvasitaṃ vedāḥ yo vedebhyo'khilaṃ jagat। nirmame tamahaṃ vande vidyātīraṃ maheśvaram॥ yaḥ śivo nāmarūpābhyāṃ yā devī sarvamaṅgalā। tayoḥ saṃsmaraṇāt puṃsāṃ sarvato jaya maṅgalam॥ bhū śuddhiḥ॥ yayā tuṣāra keśāsthi bhāṇḍa śakala nimnonnata varjitaṃ tathā bhūśuddhiṃ kuryāt। nicchidrairebhiḥ navabhir aṣṭādaśabhir dvādaśabhirvā stambhairaṣṭahasta samuccaya pramāṇena pañcahasta pramāṇena vā saptahasta yāmena vā kā(ya)mānaṃ kuryāt।
Manuscript Ending
Page - 24, l - 7; etaddhi śivalāñcanam avadhāraya। etāni dhṛtvā ye saṃcaranti mahātmānaste vedavido yajñvido bhavanti। tebhya eva sarvaṃ deyāt॥ tebhya eva sarvaṃ deyāt। śrīḥ॥ ittyāha bhagavān kālāgnirudraḥ॥ iti śiṣyāya śivalāṃchanaṃ dadyāt॥ śrīḥ॥ ॥iti vīraśaivadīkṣāvidhānaṃ saṃpūrṇam॥ śrīgurumūrti nan~juṇḍeśvarapādāravindārpaṇamastu॥ ॥karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001569
Reuse
License
Cite as
Vīraśaivadīkṣāvidhāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374154