Kāraṇāgama
Manuscript No.
T0766b
Title Alternate Script
कारणागम
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
25 - 33
Lines per Side
32
Folios in Bundle
341+6=347
Width
21 cm
Length
33 cm
Bundle No.
T0766
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 20058
Text Contents
1.Page 25 - 29.puṇyāhavidhi.
2.Page 31 - 33.samprokṣaṇavidhi.
See more
Manuscript Beginning
Page - 25, l - 14; ataḥparaṃ pravakṣyāmi puṇyāhaṃ tu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhitam। hakāraṃ sthānaśuddhisyāt puṇyāhaṃ tu vidhīyate॥ sarvapāpavinirmuktaḥ sarvasasyasya vardhanaṃ। sarvaroga nivṛtyarthaṃ sarvaśāntikaraṃ śubhaṃ॥
Manuscript Ending
Page - 33, l - 5; gaurī śirorpaṇaṃ kuryāt sthāpayettu śivāṃbhasā। vidyeśa kuṃbhamuddhṛtya svasvamaṃtrābhiṣecayet॥ prokṣaṇyāṃ te tu snapanaṃ yathā vṛttānusārataḥ। gandha puṣpaṃ ca dhūpaṃ ca dīpaṃ caivahṛdā budhaḥ। kalaśairvaṃśamuddhṛtya śivaloke mahīyate। iti kāraṇe pratiṣṭhātantre prokṣaṇavidhipaṭalaḥ॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_001590
Reuse
License
Cite as
Kāraṇāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374175