Śivadharmaśāstra
Manuscript No.
T0779
Title Alternate Script
शिवधर्मशास्त्र
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
117
Folio Range of Text
1 - 117
No. of Divisions in Text
12
Range of Divisions in Text
1 - 12
Title of Divisions in Text
adhyāya
Lines per Side
26
Folios in Bundle
117+1=118
Width
21 cm
Length
33 cm
Bundle No.
T0779
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 66015 (17. A. 16). There is an extra page in the beginning which records the contents of the text
Text Contents
1.Page 1 - 4.śivabhaktaprabodhakaḥ prathamaḥ.
2.Page 5 - 6.puṇyavākyam dvitīyaḥ.
3.Page 6 - 14.liṅgotpattiḥ tṛtīyaḥ.
4.Page 14 - 19.prāsādavidhi caturthaḥ.
5.Page 19 - 37.śivārcanadravyavidhi pañcamaḥ.
6.Page 37 - 59.śāntyadhyāyaḥ ṣaṣṭhaḥ.
7.Page 59 - 68.pūjādharmaḥ saptamaḥ.
8.Page 69 - 78.śivapradānam aṣṭamaḥ.
9.Page 78 - 79.śivaliṅgamahāvratavarṇanam.
10.Page 80 - 96.vratopavāsagodānam daśamaḥ.
11.Page 96 - 105.śivāśramadharmaḥ.
12.Page 106 - 117.śivabhaktādyaśivaśākhāvarṇanam dvādaśaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥śivadharmaśāstram॥ ॥avighnamastu॥ vāgīśādyās sumanasorthānāmupakrame। yaṃ natvā kṛtakṛtyāssyus taṃ namāmi gajānanam॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇām। nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ॥ sarvākāraviśeṣasyā jagadas sarvadā śivam। gobrāhmaṇa nṛpāṇāñca śivaṃ bhavatu sarvadā॥
Manuscript Ending
Page - 117, l - 5; oṃ mahādevāya candramūrtaye namaḥ॥ oṃ bhīmāyākāśamūrtaye namaḥ॥ oṃ bhargāya sūryamūrtaye namaḥ। mūrtayasyoktāḥ pūrvādi kramayogataḥ। īśānāntāḥ prayojyā syuḥ tābhyaḥ pūjāṅgapūjanam॥ iti śrīśivadharmaśāstre nandikeśvaraprokte śivabhaktādya - - -॥ śivaśākhā nāma dvādaśodhyāyaḥ॥ adhyāyaiś śivadharmoyaṃ bhāti dvādaśabhiś śubhaiḥ। samvatsaro yathā mānaiḥ nānāvidha phalapradaiḥ॥ ॥śrīsāmbasadāśivāya parabrahmaṇe namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001609
Reuse
License
Cite as
Śivadharmaśāstra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374194