Dhyānaślokasaṅgraha
Manuscript No.
T0784a
Title Alternate Script
ध्यानश्लोकसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
41
Folio Range of Text
1 - 41
Lines per Side
20
Folios in Bundle
41
Width
21 cm
Length
33 cm
Bundle No.
T0784
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 19978
Text Contents
1.Page 1.gaṇanāthadhyānam.
2.Page 1.mahāgaṇapatidhyānam.
3.Page 1.ṣaṇmukhadhyānam.
4.Page 1 - 2.mayūrārūḍhadhyānam.
5.Page 2.mayūradhyānam.
6.Page 2.vallīdhyānam.
7.Page 2 - 3.devanāyakīdhyānam.
8.Page 3.paLanikumāradhyānam.
9.Page 3.mayūradhyānam.
10.Page 3 - 4.mahādevīdhyānam.
11.Page 4.devīdhyānam.
12.Page 5.śaṅkhanidhipadmanidhidhyānam.
13.Page 5.icchākriyājñānaśaktidhyānam.
14.Page 5.daśavighneśvaranāmāni.
15.Page 5.caṇḍeśvarīdhyānam.
16.Page 6.vṛṣabhanandikeśvaradhyānam.
17.Page 6 - 7.paLLiyarai amman dhyānam.
18.Page 7.śivatrayavināyakadhyānam.
19.Page 7.jñānasambandhadhyānam.
20.Page 7.aruvattimūvardhyānam (triṣaṣṭiśivabhakta).
21.Page 8.sundaradhyānam.
22.Page 8.māṇikkavācakadhyānam.
23.Page 8.appar dhyānam (vāgīśa).
24.Page 9.śaṭṭayappardhyānam (vaṭukabhairavadhyānam).
25.Page 9.aghoravīrabhadradhyānam.
26.Page 9.vīrabhadradhyānam.
27.Page 10.kālīdhyānam.
28.Page 10.balipīṭhadhyānam.
29.Page 10.dhvajadaṇḍadhyānam.
30.Page 10.vṛṣabhadevadhyānam.
31.Page 11.dhvajadaṇḍadhyānam.
32.Page 11.vetranandidhyānam.
33.Page 11.nandiśaktidhyānam.
34.Page 11 - 12.nandimahākāladhyānam.
35.Page 12.daṇḍidhyānam.
36.Page 12 - 13.muṇḍidhyānam.
37.Page 13.sūryadhyānam.
38.Page 13.uṣādevīdhyānam.
39.Page 13.pratyuṣādevīdhyānam.
40.Page 14.śanaiścaradhyānam.
41.Page 14 - 15.mūlaliṅgadhyānam.
42.Page 16.manonmanīdhyānam.
43.Page 16.caturbhujamanonmanīdhyānam.
44.Page 16.balināyakadhyānam.
45.Page 16 - 17.pallakkuśokkardhyānam (śivikāsundareśvardhyānam).
46.Page 17.astradevadhyānam.
47.Page 17.sabhāpatidhyānam.
48.Page 17 - 18.śivakāmīdhyānam.
49.Page 18.caturbhujaśivakāmīdhyānam.
50.Page 18.dvibhujaśivakāmīdhyānam.
51.Page 18.candraśekharadhyānam.
52.Page 18 - 19.sarasvatīdhyānam.
53.Page 19.dakṣiṇāmūrtidhyānam.
54.Page 19 - 20.somāskandadhyānam.
55.Page 20.devīdhyānam.
56.Page 20 - 21.nṛttagaṇapatidhyānam.
57.Page 21.liṅgodbhavadhyānam.
58.Page 21.jvaraharadhyānam.
59.Page 21 - 22.jvaradevadhyānam.
60.Page 22 - 23.bhikṣāṭanadhyānam.
61.Page 23.jyeṣṭhādevīdhyānam.
62.Page 23 - 24.durgādevīdhyānam.
63.Page 24.siddhamūrtidhyānam.
64.Page 25.sabhāpatidhyānam.
65.Page 25.caṇḍeśvaradhyānam.
66.Page 26.annapūrṇādhyānam.
67.Page 26.candradhyānam.
68.Page 26 - 27.kṛttikārohiṇīdhyānam.
69.Page 27.kṣetrapāladhyānam.
70.Page 27 - 28.vīrabāhudhyānam.
71.Page 28.śāstādhyānam.
72.Page 28 - 29.bhadrakālīdhyānam.
73.Page 29.reṇukādevīdhyānam.
74.Page 30.uttaradvāraśaktidhyānam.
75.Page 30 - 31.aṅkālīdhyānam.
76.Page 31.kumāradhyānam.
77.Page 31.gurunāthadhyānam.
78.Page 31 - 32.karuppaṇṇasvāmidhyānam.
79.Page 32.indradhyānam.
80.Page 32.agnidhyānam.
81.Page 32 - 33.yamadhyānam.
82.Page 33.nirṛtidhyānam.
83.Page 33.varuṇadhyānam.
84.Page 33.vāyudhyānam.
85.Page 33 - 34.kuberadhyānam.
86.Page 34.īśānadhyānam.
87.Page 34 - 35.brahmadhyānam.
88.Page 35.sarasvatīdhyānam.
89.Page 35.viṣṇudhyānam.
90.Page 35.mahiṣamardinīdhyānam.
91.Page 36.agnidurgādhyānam.
92.Page 36 - 37.dīpta(dīpa)durgādhyānam.
93.Page 37.vindhyavāsinīdhyānam.
94.Page 37.jaladurgādhyānam.
95.Page 37 - 38.liṅgepūjāṃśodayavidhi.
96.Page 38.bhadrakālīdhyānam.
97.Page 38.mahākālīdhyānam.
98.Page 38 - 39.ugrakālīdhyānam.
99.Page 39.raudrakālīdhyānam.
100.Page 39 - 40.rājakālīdhyānam.
101.Page 40.bhairakālīdhyānam.
102.Page 40.kruddhakālīdhyānam.
103.Page 41.mūlakālīdhyānam.
104.Page 41.aṣṭakālīdhyānam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥hariḥ om॥ śubham astu॥ gajānanaṃ bhūtagaṇādhi sevitaṃ kapitthajambūphalasārabhakṣitam। umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvara pādapaṅkajam॥ kuṅkumavarṇacaturbhujayuktaṃ nāgamukhaṃ makuṭañca karaṇḍam। aṅkuśalaḍḍukadanta supāśaṃ vahnidṛśaṃ gaṇanātha svarūpam॥
Manuscript Ending
Page - 41, l - 11; varṇavāhanacintāṃścāṣṭakālīsvarūpakaṃ। evaṃ dhyātvāyajeddhīmān sarvān kāmānavāpnuyāt॥ bhadrakālī mahākālī ugrakālī tu raudrakā। rājakālī bhairakālī kruddhakā - aṣṭakālīriti proktaṃ sarvamaṅgalavarjitā॥ iti yāmalatantre yāmaladvayā prokte aṣṭakālīsvarūpamiti samāptam। śrītanunāthāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001614
Reuse
License
Cite as
Dhyānaślokasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374199