Viṣṇusaṃhitā

Metadata

Bundle No.

T0786

Subject

Vaiṣṇava, Saṃhitā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001617

License

Type

Manuscript

Manuscript No.

T0786

Title Alternate Script

विष्णुसंहिता

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

192

Folio Range of Text

1 - 192

No. of Divisions in Text

30

Range of Divisions in Text

1 - 30

Title of Divisions in Text

paṭala

Lines per Side

29

Folios in Bundle

192+3=195

Width

21 cm

Length

33 cm

Bundle No.

T0786

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Nambudiri, Kerala. There are three extra pages in the beginning, the first two of which records the contents of the text and the third gives the title of the text

Text Contents

1.Page 1 - 5.śāstrāvatāraḥ prathamaḥ.
2.Page 5 - 9.vyākhyānapaṭala dvitīyaḥ.
3.Page 9 - 16.prabhāvapaṭala tṛtīyaḥ.
4.Page 16 - 21.kṣtra kṣetrajña nirṇayaḥ caturthaḥ.
5.Page 21 - 27.mantroddhāraḥ pañcamaḥ.
6.Page 28 - 34.arcanāvidhi ṣaṣṭaḥ.
7.Page 34 - 38.mudrālakṣaṇam saptamaḥ.
8.Page 38 - 45.homavidhi aṣṭamaḥ.
9.Page 45 - 51.maṇḍalavidhi navamaḥ.
10.Page 51 - 58.dīkṣāpaṭala daśamaḥ.
11.Page 58 - 64.abhiṣekapaṭala ekādaśaḥ.
12.Page 64 - 71.bhūpaṭala dvādaśaḥ.
13.Page 71 - 78.prāsādavidhi trayodaśaḥ.
14.Page 78 - 86.pratiṣṭhāpañcakavidhi caturdaśaḥ.
15.Page 86 - 93.pratiṣṭhāpaṭala (pratimālakṣaṇavidhi) pañcadaśaḥ.
16.Page 93 - 103.bimbaśuddhiḥ ṣoḍaśaḥ.
17.Page 103 - 111.adhivāsapaṭala saptadaśaḥ.
18.Page 111 - 118.sthāpanapaṭala aṣṭādaśaḥ.
19.Page 118 - 123.pratiṣṭhānantarakriyāvidhi ekonaviṃśaḥ.
20.Page 123 - 131.utsavapaṭala viṃśaḥ.
21.Page 131 - 137.yātrāpaṭala ekaviṃśaḥ.
22.Page 137 - 143.balidānavidhi dvāviṃśaḥ.
23.Page 143 - 149.viśvārcanavidhi trayoviṃśaḥ.
24.Page 149 - 155.jīrṇoddhāravidhi caturviṃśaḥ.
25.Page 155 - 161.prāyaścittavidhi pañcaviṃśaḥ.
26.Page 161 - 167.snapanavidhi ṣaḍviṃśaḥ.
27.Page 167 - 173.prokṣaṇapaṭala saptaviṃśaḥ.
28.Page 173 - 179.pavitrārohaṇavidhi aṣṭaviṃśaḥ.
29.Page 179 - 187.samayācāravidhi ekonatriṃśaḥ.
30.Page 187 - 192.yogapaṭala triṃśaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥viṣṇusaṃhitā yogapaṭalaḥ॥ hariḥ। śrīgaṇapataye namaḥ। avighnam astu। śrīśailaśikhare siddham āsīnantatra pāragam। praṇamyātyujjvalākāraṃ pṛṣṭavānaupamanyavaḥ॥ bhagavan durnirīkṣyorkañjitvevāsi sthitasviṣā। nedṛśaṃ jātvahaṃ rūpaṃ dṛṣṭavānasmi kasyacit॥

Manuscript Ending

Page - 192, l - 24; pustake likhitaṃ nityam arcanīyaṃ prayatnataḥ। yatredaṃ prayatairnityaṃ pūjyate - - - ॥67॥ na tatra vyādhi corādi bhayaṃ kiñcit prajāyate। tasmāt sarva prayatnena gṛhe satatamarcayet॥68॥ sthāpayed gopayeccātra vardhate śrīracañcalā॥ ॥ iti viṣṇusaṃhitāyāṃ yogapaṭalastriṃśaḥ॥ samasteyaṃ viṣṇusaṃhitā॥ akṣaraṃ yatparibhraṣṭaṃ mātrā hīnaṃ tu yadbhavet। kṣantumarhanti vidvāṃsaḥ kasya nāsti vyatikramaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001617

Reuse

License

Cite as

Viṣṇusaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374202