Viṣṇusaṃhitā
Manuscript No.
T0786
                                Title Alternate Script
विष्णुसंहिता
                                Language
Script
Scribe
(T. V. Subrahmanya Sastri)
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
192
                                Folio Range of Text
1 - 192
                                No. of Divisions in Text
30
                                Range of Divisions in Text
1 - 30
                                Title of Divisions in Text
paṭala
                                Lines per Side
29
                                Folios in Bundle
192+3=195
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0786
                                Miscellaneous Notes
Copied from a MS belonging to B. M. Vasudevan Nambudiri, Kerala. There are three extra pages in the beginning, the first two of which records the contents of the text and the third gives the title of the text
                                Text Contents
1.Page 1 - 5.śāstrāvatāraḥ prathamaḥ.
                                            2.Page 5 - 9.vyākhyānapaṭala dvitīyaḥ.
                                            3.Page 9 - 16.prabhāvapaṭala tṛtīyaḥ.
                                            4.Page 16 - 21.kṣtra kṣetrajña nirṇayaḥ caturthaḥ.
                                            5.Page 21 - 27.mantroddhāraḥ pañcamaḥ.
                                            6.Page 28 - 34.arcanāvidhi ṣaṣṭaḥ.
                                            7.Page 34 - 38.mudrālakṣaṇam saptamaḥ.
                                            8.Page 38 - 45.homavidhi aṣṭamaḥ.
                                            9.Page 45 - 51.maṇḍalavidhi navamaḥ.
                                            10.Page 51 - 58.dīkṣāpaṭala daśamaḥ.
                                            11.Page 58 - 64.abhiṣekapaṭala ekādaśaḥ.
                                            12.Page 64 - 71.bhūpaṭala dvādaśaḥ.
                                            13.Page 71 - 78.prāsādavidhi trayodaśaḥ.
                                            14.Page 78 - 86.pratiṣṭhāpañcakavidhi caturdaśaḥ.
                                            15.Page 86 - 93.pratiṣṭhāpaṭala (pratimālakṣaṇavidhi) pañcadaśaḥ.
                                            16.Page 93 - 103.bimbaśuddhiḥ ṣoḍaśaḥ.
                                            17.Page 103 - 111.adhivāsapaṭala saptadaśaḥ.
                                            18.Page 111 - 118.sthāpanapaṭala aṣṭādaśaḥ.
                                            19.Page 118 - 123.pratiṣṭhānantarakriyāvidhi ekonaviṃśaḥ.
                                            20.Page 123 - 131.utsavapaṭala viṃśaḥ.
                                            21.Page 131 - 137.yātrāpaṭala ekaviṃśaḥ.
                                            22.Page 137 - 143.balidānavidhi dvāviṃśaḥ.
                                            23.Page 143 - 149.viśvārcanavidhi trayoviṃśaḥ.
                                            24.Page 149 - 155.jīrṇoddhāravidhi caturviṃśaḥ.
                                            25.Page 155 - 161.prāyaścittavidhi pañcaviṃśaḥ.
                                            26.Page 161 - 167.snapanavidhi ṣaḍviṃśaḥ.
                                            27.Page 167 - 173.prokṣaṇapaṭala saptaviṃśaḥ.
                                            28.Page 173 - 179.pavitrārohaṇavidhi aṣṭaviṃśaḥ.
                                            29.Page 179 - 187.samayācāravidhi ekonatriṃśaḥ.
                                            30.Page 187 - 192.yogapaṭala triṃśaḥ.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥viṣṇusaṃhitā yogapaṭalaḥ॥ hariḥ। śrīgaṇapataye namaḥ। avighnam astu। śrīśailaśikhare siddham āsīnantatra pāragam। praṇamyātyujjvalākāraṃ pṛṣṭavānaupamanyavaḥ॥ bhagavan durnirīkṣyorkañjitvevāsi sthitasviṣā। nedṛśaṃ jātvahaṃ rūpaṃ dṛṣṭavānasmi kasyacit॥
                                Manuscript Ending
Page - 192, l - 24; pustake likhitaṃ nityam arcanīyaṃ prayatnataḥ। yatredaṃ prayatairnityaṃ pūjyate - - - ॥67॥ na tatra vyādhi corādi bhayaṃ kiñcit prajāyate। tasmāt sarva prayatnena gṛhe satatamarcayet॥68॥ sthāpayed gopayeccātra vardhate śrīracañcalā॥ ॥ iti viṣṇusaṃhitāyāṃ yogapaṭalastriṃśaḥ॥ samasteyaṃ viṣṇusaṃhitā॥ akṣaraṃ yatparibhraṣṭaṃ mātrā hīnaṃ tu yadbhavet। kṣantumarhanti vidvāṃsaḥ kasya nāsti vyatikramaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001617
                                Reuse
License
Cite as
            Viṣṇusaṃhitā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374202        
    
