Siddhāntarahasyasāra

Metadata

Bundle No.

T0787

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001618

License

Type

Manuscript

Manuscript No.

T0787

Title Alternate Script

सिद्धान्तरहस्यसार

Author of Text

Trilocanaśivācārya

Author of Text Alternate Script

त्रिलोचनशिवाचार्य

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

14

Folio Range of Text

1 - 14

Lines per Side

23

Folios in Bundle

14+2=16

Width

21 cm

Length

33 cm

Bundle No.

T0787

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 6635. Transcripts T 0787 & T 0788 are kept in single bundle. There are two extra pages in the beginning, the first of which records the titles of both the texts (which are kept together in this bundle) and the second page records the contents of this text

Manuscript Beginning

Page - 1, l - 1; ॥(sarvamata) siddhāntasāraḥ॥ trilocanaśivācāryaviracitam॥ atha tatvāniṣaṭtriṃśatpṛthivyaptejomarudviyat। gandhorūparasasparśa śabdopasthāśca pāyu ca॥ pādau pāṇī vāk ca nāsā jihvā cakṣustvacaḥ śrutiḥ। atato haṅkārabuddhī ca prakṛtiḥ puruṣastathā॥ rāgo niyati vidyā ca kalā kālaśca mohinī॥ vidyāceśvara sādākhyau śaktiḥ śiva iti smṛtāḥ॥

Manuscript Ending

Page - 14, l - 25; jñātādevāsya sandehasvaṃ - - - vilakṣaṇātmakam। parabhyaṃ vitsvarūpiṇyā śaktyā paramayā yutam॥ parārthamātrasamvittiro-dharūpamalacchidam। jñānānandapradaṃ naumi gururūpaṃ paraṃ śivam॥ trilocanenasitāṭavīśa - - - stika-advaitamaṭhādhipena। viśuddhaśaivāgamacakravartināpyakārisiddhāntarahasyasāraḥ॥ iti siddhāntarahasyasāro vilikhitaḥ॥ śubham astu॥ jayavarṣaṃ cittiraimāsam। pāṇḍi kuṭiyil irukkuṃ aruṇājalaiśvaran-svahastalikhitam॥ hariḥ oṃ। śrīgurubhyo namaḥ॥ bālāmbāsahāyam। śrīmattyāgarājāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001618

Reuse

License

Cite as

Siddhāntarahasyasāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374203