Karuttapārānuṣṭhāna (Tantram)

Metadata

Bundle No.

T0792

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001623

License

Type

Manuscript

Manuscript No.

T0792

Title Alternate Script

करुत्तपारानुष्ठान (तन्त्रम्)

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

1977

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

249

Folio Range of Text

1 - 71, 1 - 178

Title of Divisions in Text

paṭala

Lines per Side

28

Folios in Bundle

249+1=150

Width

21 cm

Length

33 cm

Bundle No.

T0792

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Namboodiri, Bhadrakāli mattappalli Illam, Muzhikulam, Kurumasseri, Cochin. There is an extra page in the beginning which records the title of the text. This text is in two parts page 1 - 71 is part one and page 1 - 178 is part two

Manuscript Beginning

Page - 1, l - 1; tantram॥ karuttapārānuṣṭhānam॥ hariḥ। śrīgaṇapataye namaḥ। avighnam astu। dhyātvā gurupadāmbhojaṃ natvā ca paradevatām। kṛṣṇapāṣāṇa vipreṇa likhyante tāntrikāḥ kriyāḥ॥ atha bījāṅkurārpaṇaṃ kuryāt। tadyathā - dhyānādhivāsa divasāt prāk dvādaśe vā navame vā saptame vā pañcame vā divase rātrau śubhe muhūrte yāme atīte sati guruḥ snātvā yajamānāt vastrapavitrāṇi gṛhītvā navavastradhara ācamya dehaśuddhyādi kṛtvā।

Manuscript Ending

Page - 178, l - 20; tasminnevāgnau adhivāsahomamātrameka vibhedayo janamapyuktam। tadā saṃpāte tadagnyudvāsanamapi kāryam। tadasambhave yajanī yadi na sāyantanahomānantaraṃ sampāte tadudvāsanamiti jñeyam। vṛto yadi prāgiti kartrā pūrvaṃ vastradvaya pavitra samarpaṇena vṛtaścedetatsarvaṃ kṛtavāṃstadā tena yajamānena sahito devāt prasannādanugrahataḥ pūjāphala rūpamāditeti। dakṣiṇādi sarvamartha samartha siddhamiti॥

Catalog Entry Status

Complete

Key

transcripts_001623

Reuse

License

Cite as

Karuttapārānuṣṭhāna (Tantram), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374208