Sarvamataśikṣāvyākhyā

Metadata

Bundle No.

T0793

Subject

Vadika, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001624

License

Type

Manuscript

Manuscript No.

T0793

Title Alternate Script

सर्वमतशिक्षाव्याख्या

Author of Text

Mañcibhaṭṭa

Author of Text Alternate Script

मञ्चिभट्ट

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

33

Folio Range of Text

1 - 33

Lines per Side

28

Folios in Bundle

33

Width

21 cm

Length

33 cm

Bundle No.

T0793

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 15926

Text Contents

1.Page 1 - 4.dvitvaprakaraṇam.
2.Page 4 - 5.pūrvāgamanaprakaraṇam.
3.Page 5 - 8.āgamaprakaraṇam.
4.Page 8 - 13.aṅgaprakaraṇam.
5.Page 13 - 33.svaravidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥sarvamataśikṣāvyākhyā॥ oṃ surāsura śiroratnaṃ śrīnivāsagurūnapi। sarvasammata śikṣāyā vakṣye vyākhyānam uttamam॥ prāripsitasya granthasyāvighna parisamāptaye pracayagamanāya ca śiṣṭācāra pariprāpteṣṭadevatā namaskārapūrvakaṃ granthārambhaṃ pratijānīte - kṛpālumiti। kṛpāluṃ varadaṃ devaṃ praṇipatya śiyaḥ patim। dvitvādīnāṃ pravakṣyāmi lakṣaṇaṃ sarva sammatam॥

Manuscript Ending

Page - 33, l - 7; tatra tatreti purāṇādiṣvityarthaḥ। hastena vedaṃ yo'dhīte svaravarṇārthasaṃyutaḥ। ṛgyajuḥ sāmabhiḥ pūto brahmaloke mahīyate॥ padakramaviśeṣajño varṇakramavicakṣaṇaḥ। svaramātrāvibhāgajño gacchedācāryasaṃsadam॥ gacchedācāryasaṃsadamiti॥ sūridevabudhendrasya nandanena mahātmanā। praṇītaṃ keśavāryeṇa lakṣaṇaṃ sarvasammatam॥ iti mañjibhaṭṭaviracitaṃ sarvasammataśikṣāvivaraṇam॥ śrīmatehayagrīvāya namaḥ॥ śrī-abhiṣekavallīsametaśrībhaktavatsalaparabrahmaṇe namaḥ॥ ॥oṃ tatsat॥

Catalog Entry Status

Complete

Key

transcripts_001624

Reuse

License

Cite as

Sarvamataśikṣāvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374209