Vāyustutivyākhyā
Manuscript No.
T0799
Title Alternate Script
वायुस्तुतिव्याख्या
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
37
Folio Range of Text
1 - 37
Lines per Side
26
Folios in Bundle
37
Width
21 cm
Length
33 cm
Bundle No.
T0799
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. PM 2828-2 (8-D-13)
Manuscript Beginning
Page - 1, l - 1; ॥vāyustutivyākhyā॥ śeṣa pupil of chalāri narasiṃhārya śrīmadānandatīrtha bhagavatpādācāryebhyo namaḥ॥ idānīṃ vāyostṛtīyāvatāra sevayā vaikuṇṭhapadaṃ prāpya tatra nānāvidha laukikābhogānanubhavantītyāha yemuṃ bhāvamiti। he mukhyaprāṇā ye janā amuṃ stutyatvena prakṛtaṃ te tava tṛtīyaṃ bhāvaṃ janma madhvākhyāvatāramityarthaḥ॥
Manuscript Ending
Page - 37, l - 3; kṛṣṇasya vedavyāsasya ājñāṃ anuśāsanam। śirasi dadhat। dadhānaḥ kathaṃ bhūte śirasi parisaradraśmikoṭīra koṭau। parisarantaḥ parito gacchataḥ raśmayaḥ kiraṇāḥ yāsāṃ tāḥ parisaradraśmayaḥ koṭīrāṇāṃ mukuṭānāṃ koṭayo agrāṇi yasmin tattathoktam। tasmin yadvā parisaradraśmi koṭīreṇa koṭiḥ prakarṣa utkarṣa iti yāvat vyasya nirasya॥
Catalog Entry Status
Complete
Key
transcripts_001638
Reuse
License
Cite as
Vāyustutivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374223