Vāyustutivyākhyā
Manuscript No.
T0799
                                Title Alternate Script
वायुस्तुतिव्याख्या
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
37
                                Folio Range of Text
1 - 37
                                Lines per Side
26
                                Folios in Bundle
37
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0799
                                Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. PM 2828-2 (8-D-13)
                                Manuscript Beginning
Page - 1, l - 1; ॥vāyustutivyākhyā॥ śeṣa pupil of chalāri narasiṃhārya śrīmadānandatīrtha bhagavatpādācāryebhyo namaḥ॥ idānīṃ vāyostṛtīyāvatāra sevayā vaikuṇṭhapadaṃ prāpya tatra nānāvidha laukikābhogānanubhavantītyāha yemuṃ bhāvamiti। he mukhyaprāṇā ye janā amuṃ stutyatvena prakṛtaṃ te tava tṛtīyaṃ bhāvaṃ janma madhvākhyāvatāramityarthaḥ॥
                                Manuscript Ending
Page - 37, l - 3; kṛṣṇasya vedavyāsasya ājñāṃ anuśāsanam। śirasi dadhat। dadhānaḥ kathaṃ bhūte śirasi parisaradraśmikoṭīra koṭau। parisarantaḥ parito gacchataḥ raśmayaḥ kiraṇāḥ yāsāṃ tāḥ parisaradraśmayaḥ koṭīrāṇāṃ mukuṭānāṃ koṭayo agrāṇi yasmin tattathoktam। tasmin yadvā parisaradraśmi koṭīreṇa koṭiḥ prakarṣa utkarṣa iti yāvat vyasya nirasya॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001638
                                Reuse
License
Cite as
            Vāyustutivyākhyā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374223        
    
