Dvādaśastotravyākhyā
Manuscript No.
T0800
                                Title Alternate Script
द्वादशस्तोत्रव्याख्या
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
60
                                Folio Range of Text
1 - 60
                                No. of Divisions in Text
12
                                Lines per Side
25
                                Folios in Bundle
60+1=61
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0800
                                Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. PM 2703 (8.C.8). There is an extra page in the beginning which records the contents of the text
                                Text Contents
1.Page 1 - 7.prathamastotravyākhyā.
                                            2.Page 7 - 11.dvitīyastotravyākhyā.
                                            3.Page 12 - 19.tṛtīyastotravyākhyā.
                                            4.Page 19 - 23.caturthastutivyākhyā.
                                            5.Page 23 - 38.pañcamastutivyākhyā.
                                            6.Page 38 - 42.ṣaṣṭhastutivyākhyā.
                                            7.Page 42 - 45.saptamastutivyākhyā.
                                            8.Page 45 - 49.aṣṭamastutivyākhyā.
                                            9.Page 49 - 53.navamastutivyākhyā.
                                            10.Page 53 - 57.daśamastutivyākhyā.
                                            11.Page 57 - 59.ekādaśastutivyākhyā.
                                            12.Page 59 - 60.dvādaśastutivyākhyā.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥dvādaśastotravyākhyā॥ śrīgurubhyo namaḥ॥ ॥śrīvedavyāsāya namaḥ॥ praṇamya śrīnivāsasya caraṇāmburuhadvayam। vyākurve śrīmadācārya racitāṃ dvādaśastutim॥ ativitata gahanagambhīrārya śāstrārtha bodhe kṣamānsajjanānujjighṛkṣuḥ teṣāmapavarga hetu jñānopāyabhūta bhagavadanugrahasya stutiṃ vinānupapattis teṣāṃ cikīrṣur bhagavān śrīmadānandatīrthācāryavaryaḥ svayamantarāya vidhuropi śiṣyān śikṣayituṃ prāripsita nirvighnaparisamāptyādi prayojanakaṃ avigīta śiṣṭācāraparamparāprāptaṃ viśiṣṭeṣṭadevatā vandanalakṣaṇaṃ paramamaṅgalaṃ vandanamādāvācarati vanda iti॥
                                Manuscript Ending
Page - 60, l - 2; mandire tvadgṛhe syanditeṣu secanādi karmaṇi pravṛtteṣu brahmarudraparicārakeṣu syandakakaruṇārasa secaka। ānandeti॥ ānandacandrikāyāḥ paramānandalakṣaṇajyotsnāyāḥ syandakapravartaka। ānandatīrthaparānandavaradatvāṃ vande॥ iti śrīmadānandatīrthabhagavatpādācāryaviracita dvādaśastutau tirumalācāryaviracita dvādaśastotravyākhyānaṃ samāptam॥ sakalabhuvanarakṣādīkṣāsampūrṇabodhapraṇihitaśubhaśāstrārthorupīyūṣadhārāḥ। śrutibhirabhipibanta santatāmodayasmat karakṛtamaparādhaṃ kṣantumarhantu santaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001639
                                Reuse
License
Cite as
            Dvādaśastotravyākhyā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374224        
    
