Dvādaśastotravyākhyā

Metadata

Bundle No.

T0800

Subject

Dvaita, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001639

License

Type

Manuscript

Manuscript No.

T0800

Title Alternate Script

द्वादशस्तोत्रव्याख्या

Author of Text

Tirumalācārya

Author of Text Alternate Script

तिरुमलाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

60

Folio Range of Text

1 - 60

No. of Divisions in Text

12

Lines per Side

25

Folios in Bundle

60+1=61

Width

21 cm

Length

33 cm

Bundle No.

T0800

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. PM 2703 (8.C.8). There is an extra page in the beginning which records the contents of the text

Text Contents

1.Page 1 - 7.prathamastotravyākhyā.
2.Page 7 - 11.dvitīyastotravyākhyā.
3.Page 12 - 19.tṛtīyastotravyākhyā.
4.Page 19 - 23.caturthastutivyākhyā.
5.Page 23 - 38.pañcamastutivyākhyā.
6.Page 38 - 42.ṣaṣṭhastutivyākhyā.
7.Page 42 - 45.saptamastutivyākhyā.
8.Page 45 - 49.aṣṭamastutivyākhyā.
9.Page 49 - 53.navamastutivyākhyā.
10.Page 53 - 57.daśamastutivyākhyā.
11.Page 57 - 59.ekādaśastutivyākhyā.
12.Page 59 - 60.dvādaśastutivyākhyā.
See more

Manuscript Beginning

Page - 1, l - 1; ॥dvādaśastotravyākhyā॥ śrīgurubhyo namaḥ॥ ॥śrīvedavyāsāya namaḥ॥ praṇamya śrīnivāsasya caraṇāmburuhadvayam। vyākurve śrīmadācārya racitāṃ dvādaśastutim॥ ativitata gahanagambhīrārya śāstrārtha bodhe kṣamānsajjanānujjighṛkṣuḥ teṣāmapavarga hetu jñānopāyabhūta bhagavadanugrahasya stutiṃ vinānupapattis teṣāṃ cikīrṣur bhagavān śrīmadānandatīrthācāryavaryaḥ svayamantarāya vidhuropi śiṣyān śikṣayituṃ prāripsita nirvighnaparisamāptyādi prayojanakaṃ avigīta śiṣṭācāraparamparāprāptaṃ viśiṣṭeṣṭadevatā vandanalakṣaṇaṃ paramamaṅgalaṃ vandanamādāvācarati vanda iti॥

Manuscript Ending

Page - 60, l - 2; mandire tvadgṛhe syanditeṣu secanādi karmaṇi pravṛtteṣu brahmarudraparicārakeṣu syandakakaruṇārasa secaka। ānandeti॥ ānandacandrikāyāḥ paramānandalakṣaṇajyotsnāyāḥ syandakapravartaka। ānandatīrthaparānandavaradatvāṃ vande॥ iti śrīmadānandatīrthabhagavatpādācāryaviracita dvādaśastutau tirumalācāryaviracita dvādaśastotravyākhyānaṃ samāptam॥ sakalabhuvanarakṣādīkṣāsampūrṇabodhapraṇihitaśubhaśāstrārthorupīyūṣadhārāḥ। śrutibhirabhipibanta santatāmodayasmat karakṛtamaparādhaṃ kṣantumarhantu santaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001639

Reuse

License

Cite as

Dvādaśastotravyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374224