Tantraprāyaścitta

Metadata

Bundle No.

T0802

Subject

Keralatantra

Language

Malayalam
Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001641

License

Type

Manuscript

Manuscript No.

T0802

Title Alternate Script

तन्त्रप्रायश्चित्त

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

153

Folio Range of Text

1 - 153

Title of Divisions in Text

pariccheda

Lines per Side

20

Folios in Bundle

153+1=154

Width

21 cm

Length

33 cm

Bundle No.

T0802

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Nambudiri, Bhadrakali Mattappalli Illam, Cochin. There is an extra page in the beginning which records the contents of the text

Text Contents

1.Page 1 - 17.balividhi.
2.Page 18 - 21.prāyaścittasthānanimittāni prathamaḥ paricchedaḥ.
3.Page 21 - 25.prāyaścittakriyārambhaḥ dvitīyaḥ paricchedaḥ.
4.Page 25 - 29.kṣālanavidhi tṛtīyaḥ paricchedaḥ.
5.Page 29 - 35.arcanāvidhi caturthaḥ paricchedaḥ.
6.Page 35 - 40.samādhiśuddhiḥ pañcamaḥ paricchedaḥ.
7.Page 40 - 44.viṣṇoḥ kumbhaprokṣaṇakriyā ṣaṣṭhaḥ paricchedaḥ.
8.Page 45 - 50.śivasaṃprokṣaṇavidhi saptamaḥ paricchedaḥ.
9.Page 50 - 52.saṃprokṣaṇavidhi aṣṭhamaḥ paricchedaḥ.
10.Page 53 - 61.skandālayaprāyaścittavidhi navamaḥ paricchedaḥ.
11.Page 61 - 67.prāyaścittahomavidhi navamaḥ paricchedaḥ.
12.Page 67 - 72.śāntihomaḥ daśamaḥ paricchedaḥ.
13.Page 72 - 81.coraśāntiḥ ekādaśaḥ paricchedaḥ.
14.Page 81 - 84.snapanavidhi dvādaśaḥ paricchedaḥ.
15.Page 84 - 111.prāyaścittaviṣayaḥ.
16.Page 111 - 121.dhvajasthāpanapaṭala puruṣottamasaṃhitāyāṃ.
17.Page 121 - 138.utsavaprāyaścittavidhi trayodaśaḥ paricchedaḥ.
18.Page 138 - 145.jīrṇoddhāravidhi caturdaśaḥ paricchedaḥ.
19.Page 145 - 153.jīrṇoddhāravidhi pañcadaśaḥ paricchedaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥tantraprāyaścittam॥ hariḥ śrīgaṇapataye namaḥ। avighnam astu। abhipretārthasiddhyarthaṃ pūjito yas surairapi। sarvavighnacchide tasmai gaṇādhipataye namaḥ॥ sarasvati namastubhyaṃ varade kāmarūpiṇi। vidyārambhaṃ kariṣyāmi siddhir bhavatu me sadā॥ gurun gaṇeśaśca sarasvatīśca praṇamya rājñāmabhiṣekakarma। kiñcit pravakṣyāmi ca padyavākyaissaṃjñepato lokahitāya tāvat॥

Manuscript Ending

Page - 153, l - 9; itu oroṭṭraślokam। yadyekadeśāvayavaprabhede tatsandhāye tatra navīkṛtasyāt। tatrāṣṭabandho'pi nirasya eva pūjāviluptādiṣu naiva heyam॥ itu oroṭṭraślokamākunnu। tris sapta kṛtvās tris saptakṛtvāc chodgharṣaṇañca vā ullekhanañca vā kṛtvā vāpakādi vidhāya ca abhiṣicya punaḥ pūjośeṣaṃ kuryādihātha vā। kṣīritvakbhis samutpā - - - ।

Catalog Entry Status

Complete

Key

transcripts_001641

Reuse

License

Cite as

Tantraprāyaścitta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374226