Candrajñānāgamasaṅgraharahasya

Metadata

Bundle No.

T0805

Subject

Śākta, Śrīvidyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001647

License

Type

Manuscript

Manuscript No.

T0805

Title Alternate Script

चन्द्रज्ञानागमसङ्ग्रहरहस्य

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

1977

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

99

Folio Range of Text

1 - 99

No. of Divisions in Text

15

Range of Divisions in Text

1 - 15

Title of Divisions in Text

paṭala

Lines per Side

27

Folios in Bundle

99+2=101

Width

21 cm

Length

33 cm

Bundle No.

T0805

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 6806. There are two extra pages in the beginning, of which the first records the contents of the text and the second page gives the title

Text Contents

1.Page 1 - 16.ṣoḍayāmnāyalakṣaṇam prathamaḥ paṭala.
2.Page 16 - 29.pīṭhalakṣaṇam dvitīyaḥ paṭala.
3.Page 29 - 59.śrīcakralakṣaṇam tṛtīyaḥ paṭala.
4.Page 59 - 63.śrīcakrāntarāladevatāpratipādanam caturthaḥ paṭala.
5.Page 63 - 72.śrīvidyāmantravarṇanam pañcamaḥ paṭala.
6.Page 72 - 74.śrīvidyāsandhyānuṣṭhānavidhi ṣaṣṭhaḥ paṭala.
7.Page 74 - 77.śrīvidyānyāsakalāpaḥ saptamaḥ paṭala.
8.Page 77 - 80.mantrasiddhyupāyaḥ dvādaśaḥ paṭala.
9.Page 80 - 86.śaktisamayadīkṣāvidhānam trayodaśaḥ paṭala.
10.Page 87 - 92.dīkṣāvidhānam caturdaśaḥ paṭala.
11.Page 92 - 99.mantrārthapratipādanam pañcadaśaḥ paṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥candrajñānāgamarahasyam॥ ॥śrīgurubhyo namaḥ॥ athātaḥ sampravakṣyāmi tripurāṇḍasya lakṣaṇam। yadukaṃ pūrvamastīti śāktamaṇḍaṃ hiraṇmayam॥ aneka koṭi brahmāṇḍa koṭīnāṃ bahirūrdhvataḥ। asti bālārka koṭyābhaṃ tripurāṇḍaṃ hiraṇmayam॥

Manuscript Ending

Page - 99, l - 3; tvatkopāt sa kṣaṇād bhraśyedbho - - - । - - - na nindyātkintu pūjayet॥ śreyorthī prīṇayennityaṃ kāyena vacasā dhanaiḥ॥ tasminprīte mahādeve śrīvidyopāsake gurau। - - - tasya deveśi sulabhāḥ siddhayo'khilāḥ॥ tasmādyaḥ prīṇayennityaṃ yenakenāpyupāyataḥ॥ vidyāmantra rahasyajñaṃ sa bhogo - - - pnuyāt॥ ॥ iti śrīcandrajñānagamasaṃgraharahasye mantrārthapratipādanaṃ nāma pañcadaśaḥ paṭalaḥ॥ - - - nāthā ca saṅketā samayeśvarī। tathā samayasaṅketā vārāhī potriṇī tathā। vārtālī ca mahāsenāpyājñācakre - - - । arighnī ceti samproktā nāma dvādaśakaṃ mune॥ nāma dvādakābhikhya vajra pañjara madhyagaḥ। saṅkaṭe duḥkhamāpnoti na kadācana mānavaḥ॥ śubham॥

Catalog Entry Status

Complete

Key

transcripts_001647

Reuse

License

Cite as

Candrajñānāgamasaṅgraharahasya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374232