Candrajñānāgamasaṅgraharahasya
Manuscript No.
T0805
Title Alternate Script
चन्द्रज्ञानागमसङ्ग्रहरहस्य
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1977
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
99
Folio Range of Text
1 - 99
No. of Divisions in Text
15
Range of Divisions in Text
1 - 15
Title of Divisions in Text
paṭala
Lines per Side
27
Folios in Bundle
99+2=101
Width
21 cm
Length
33 cm
Bundle No.
T0805
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 6806. There are two extra pages in the beginning, of which the first records the contents of the text and the second page gives the title
Text Contents
1.Page 1 - 16.ṣoḍayāmnāyalakṣaṇam prathamaḥ paṭala.
2.Page 16 - 29.pīṭhalakṣaṇam dvitīyaḥ paṭala.
3.Page 29 - 59.śrīcakralakṣaṇam tṛtīyaḥ paṭala.
4.Page 59 - 63.śrīcakrāntarāladevatāpratipādanam caturthaḥ paṭala.
5.Page 63 - 72.śrīvidyāmantravarṇanam pañcamaḥ paṭala.
6.Page 72 - 74.śrīvidyāsandhyānuṣṭhānavidhi ṣaṣṭhaḥ paṭala.
7.Page 74 - 77.śrīvidyānyāsakalāpaḥ saptamaḥ paṭala.
8.Page 77 - 80.mantrasiddhyupāyaḥ dvādaśaḥ paṭala.
9.Page 80 - 86.śaktisamayadīkṣāvidhānam trayodaśaḥ paṭala.
10.Page 87 - 92.dīkṣāvidhānam caturdaśaḥ paṭala.
11.Page 92 - 99.mantrārthapratipādanam pañcadaśaḥ paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥candrajñānāgamarahasyam॥ ॥śrīgurubhyo namaḥ॥ athātaḥ sampravakṣyāmi tripurāṇḍasya lakṣaṇam। yadukaṃ pūrvamastīti śāktamaṇḍaṃ hiraṇmayam॥ aneka koṭi brahmāṇḍa koṭīnāṃ bahirūrdhvataḥ। asti bālārka koṭyābhaṃ tripurāṇḍaṃ hiraṇmayam॥
Manuscript Ending
Page - 99, l - 3; tvatkopāt sa kṣaṇād bhraśyedbho - - - । - - - na nindyātkintu pūjayet॥ śreyorthī prīṇayennityaṃ kāyena vacasā dhanaiḥ॥ tasminprīte mahādeve śrīvidyopāsake gurau। - - - tasya deveśi sulabhāḥ siddhayo'khilāḥ॥ tasmādyaḥ prīṇayennityaṃ yenakenāpyupāyataḥ॥ vidyāmantra rahasyajñaṃ sa bhogo - - - pnuyāt॥ ॥ iti śrīcandrajñānagamasaṃgraharahasye mantrārthapratipādanaṃ nāma pañcadaśaḥ paṭalaḥ॥ - - - nāthā ca saṅketā samayeśvarī। tathā samayasaṅketā vārāhī potriṇī tathā। vārtālī ca mahāsenāpyājñācakre - - - । arighnī ceti samproktā nāma dvādaśakaṃ mune॥ nāma dvādakābhikhya vajra pañjara madhyagaḥ। saṅkaṭe duḥkhamāpnoti na kadācana mānavaḥ॥ śubham॥
Catalog Entry Status
Complete
Key
transcripts_001647
Reuse
License
Cite as
Candrajñānāgamasaṅgraharahasya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374232