[Tantraśeṣasamuccayānuṣṭhāna]
Manuscript No.
T0807
Title Alternate Script
[तन्त्रशेषसमुच्चयानुष्ठान]
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
175
Folio Range of Text
1 - 175
Lines per Side
23
Folios in Bundle
175
Width
21 cm
Length
33 cm
Bundle No.
T0807
Miscellaneous Notes
Copied from a MS belonging to B. M. Vasudevan Namboodiri, Cochin
Manuscript Beginning
Page - 1, l - 1; ॥tantraśeṣasamuccayānuṣṭhānam॥ ॥hariḥ śrīgaṇapataye namaḥ॥ ॥avighnam astu॥ atha brahmādīnāmanuṣṭhānakramo likhyate॥ tatrādau varaṇakriyā, sudine yajamānaḥ snātvā guru mūrtipāśca snāpayitvā svaṃ kṛtvā tatra paścimabhāge dakṣiṇādi krameṇa āsanāni nyasya tadupari pṛthak udagagre dve dve vastre darbha viṣṭharañca nyasya teṣu dakṣiṇata ārabhya ācāryamūrtipalānapi vāṇiṃ gṛhītvā॥
Manuscript Ending
Page - 175, l - 18; mārjane vivādamantrāvadhi prokṣaṇe cittisṛgādi hotṛmantraiḥ pañcatatvairmūlena praṇavena prokṣayediti yathoktaṃ pūjayet ca॥ atha dhārāṃ vidhadadhi tadeva sannidhāvīśādigbhāge svastikamaṣṭadalapadmaṃ vālikhya dhānyarāśiṃ nikṣipya sūtraveṣṭitaṃ mahat kaṭāhanyasmin yasya tatropaviśya sakalīkṛtya śaṃkha .... ॥
Catalog Entry Status
Complete
Key
transcripts_001650
Reuse
License
Cite as
[Tantraśeṣasamuccayānuṣṭhāna],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374235