[Tantraśeṣasamuccayānuṣṭhāna]

Metadata

Bundle No.

T0807

Subject

Śākta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001650

License

Type

Manuscript

Manuscript No.

T0807

Title Alternate Script

[तन्त्रशेषसमुच्चयानुष्ठान]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

175

Folio Range of Text

1 - 175

Lines per Side

23

Folios in Bundle

175

Width

21 cm

Length

33 cm

Bundle No.

T0807

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Namboodiri, Cochin

Manuscript Beginning

Page - 1, l - 1; ॥tantraśeṣasamuccayānuṣṭhānam॥ ॥hariḥ śrīgaṇapataye namaḥ॥ ॥avighnam astu॥ atha brahmādīnāmanuṣṭhānakramo likhyate॥ tatrādau varaṇakriyā, sudine yajamānaḥ snātvā guru mūrtipāśca snāpayitvā svaṃ kṛtvā tatra paścimabhāge dakṣiṇādi krameṇa āsanāni nyasya tadupari pṛthak udagagre dve dve vastre darbha viṣṭharañca nyasya teṣu dakṣiṇata ārabhya ācāryamūrtipalānapi vāṇiṃ gṛhītvā॥

Manuscript Ending

Page - 175, l - 18; mārjane vivādamantrāvadhi prokṣaṇe cittisṛgādi hotṛmantraiḥ pañcatatvairmūlena praṇavena prokṣayediti yathoktaṃ pūjayet ca॥ atha dhārāṃ vidhadadhi tadeva sannidhāvīśādigbhāge svastikamaṣṭadalapadmaṃ vālikhya dhānyarāśiṃ nikṣipya sūtraveṣṭitaṃ mahat kaṭāhanyasmin yasya tatropaviśya sakalīkṛtya śaṃkha .... ॥

Catalog Entry Status

Complete

Key

transcripts_001650

Reuse

License

Cite as

[Tantraśeṣasamuccayānuṣṭhāna], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374235