[Parameśvarānuṣṭhāna]

Metadata

Bundle No.

T0808

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001651

License

Type

Manuscript

Manuscript No.

T0808

Title Alternate Script

[परमेश्वरानुष्ठान]

Subject Description

Language

Script

Date of Manuscript

1977

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

407

Folio Range of Text

1 - 407

Lines per Side

20

Folios in Bundle

407+1=408

Width

21 cm

Length

33 cm

Bundle No.

T0808

Miscellaneous Notes

Copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli Mattappalli, Cochin. Ther is an extra page at the beginning which records the title of the text. There is a note at the end (p. 407) which reads: " parameśvarānuṣṭhānam, transcribed from a Ms (Pḹ) No. 11 belonging to Sri B. M. Vasudevan Nambudri, Bhadrakali, Mallāpalli, Illam, on 5/8/77.

Manuscript Beginning

Page - 1, l - 1; ॥parameśvarānuṣṭhānam॥ hariḥ śrīgaṇapataye namaḥ। avighnam astu। athānuṣṭhānakramo likhyate। tatrādau varuṇakriyā sudine yajamānaḥ svayaṃ snātvā gurumūrtipāṃśca snāpayitvā devālaye gurugṛhe vā dvacit pradeśe mārjanādibhiḥ sthalaśuddhiṃ kṛtvā tatra paścimabhāge dakṣiṇādi krameṇa āsanāni nyasyatadupari pṛthak udagre dve dve vastre darbhaviṣṭharañca nyasya ॥

Manuscript Ending

Page - 407, l - 7; sviṣṭakṛdādi homaṃ samāpyāgniṃ kalaśe udvāsya mahābalipīṭhādau pīṭhaṃ sampūjyāvāhya pañcatatvaiḥ saṃhāravyāpakapūrvakaṃ uktanyāyena saṃhāratatvakalaśābhiṣekādi kṛtvā dhyāna saṅkocaṃ kṛtvā tattatparivārādikaṃ saṃhṛtya talatya hṛdayacaitanye sarvaṃ saṃyojya svasvāgrataḥ svastike kalaśaṃ sampūjya sarvatra gāya - - - ॥

Catalog Entry Status

Complete

Key

transcripts_001651

Reuse

License

Cite as

[Parameśvarānuṣṭhāna], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374236