[Śaivāgamapaddhati]
Manuscript No.
T0811
Title Alternate Script
[शैवागमपद्धति]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
56
Folio Range of Text
1 - 56
Lines per Side
28
Folios in Bundle
56+1=57
Width
21 cm
Length
33 cm
Bundle No.
T0811
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 15500
Text Contents
1.Page 1 - 12.muhūrtavidhānaṃ nakṣatranighaṇḍuśca.
2.Page 13 - 14.ardhayāmavidhi.
3.Page 14 - 19.pradoṣavidhi sārasaṅgraharatnāvalidīpikāyāṃ.
4.Page 20 - 25.vimānalakṣaṇādi.
5.Page 25 - 31.āyādilakṣaṇam viśvaratnākare.
6.Page 32 - 35.uḍupotsavavidhikriyādīpapratiṣṭhātantre.
7.Page 35 - 42.ṣolotsavavidhi ajite.
8.Page 42 - 46.skandotsavavidhi narasimhe.
9.Page 46 - 50.vaṭukabhairavasthāpanavidhi kāmike.
10.Page 50 - 51.grahaṇārcanam saṅgrahasārakriyādīpikāyām.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ śaivāgamapaddhatiḥ। - muhūrtavidhānam - ataḥ paraṃ pravakṣyāmi devatāsthāpanaṃ param। ayane cottare kuryāt kumbhamāsaṃ vivarjayet॥ taduttarāyaṇe śreṣṭaṃ dakṣiṇe tvadhamaṃ matam। mārgaśīrṣakamāmāṅgaṃ proṣṭhamāghaṃ vivarjayet॥
Manuscript Ending
Page - 56, l - 23; viduktahīnamohena snānabhraṃśo na saṃśayaḥ। taddoṣa śamanārthāya gavyājyairabhiṣecayet॥ śataṃ pañcāśatasyārdhaṃ uttameṣu suyojayet। triṃśadviṃśat daśaprasthaṃ madhyamatrayameva hi॥ saptapañca triprasthaṃ vā ayameva prakīrtitam। vātābhiṣecanaṃ kuryāt pūrvoktavidhinā tataḥ॥
Catalog Entry Status
Complete
Key
transcripts_001654
Reuse
License
Cite as
[Śaivāgamapaddhati],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374239