Ātreyasaṃhitā
Manuscript No.
T0812
Title Alternate Script
आत्रेयसंहिता
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
521
Folio Range of Text
1 - 521
No. of Divisions in Text
90
Range of Divisions in Text
1 - 6, 1 - 49, 51 - 85
Title of Divisions in Text
adhyāya
Lines per Side
22
Folios in Bundle
521+5=526
Width
21 cm
Length
33 cm
Bundle No.
T0812
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 547-1. This text is in two parts: the first part is in six chapters and the second in 84 chapters. Chapter 50 is missing from the second part. There are five extra pages in the beginning which record the contents of the text
Text Contents
1.Page 1 - 3.samūrtārcanādhikaraṇa (prathamatantra and prathamo'dhyāya).
2.Page 4 - 8.ditīyo'dhyāyaḥ.
3.Page 8 - 13.tṛtīyo'dhyāyaḥ.
4.Page 13 - 16.caturtho'dhyāyaḥ.
5.Page 17 - 24.niṣkalaṃ sakalaṃ (pañcamo'dhyāyaḥ).
6.Page 24 - 42.viṣṇutantre - bhuvanakośanāma (prathamo'dhyāya).
7.Page 43 - 48.bhūparīkṣālayadeśavidhirnāma (dvitīyo'dhyāyaḥ).
8.Page 48 - 51.bījavāpaṃ nāma (tṛtīyo'dhyāyaḥ).
9.Page 51 - 56.taruṇālayavidhi (caturtho'dhyāyaḥ).
10.Page 56 - 60.catuṣṣaṣṭipadeṣu devatārcanavidhi (pañcamo'dhyāya).
11.Page 60 - 64.śileṣṭakāvidhi (ṣaṣṭho'dhyāya).
12.Page 64 - 67.vimānabhedavidhi (saptamo'dhyāya).
13.Page 67 - 72.vimānālaṅkāravidhi (aṣṭamo'dhyāyaḥ).
14.Page 72 - 75.parivārālayavidhi (navamo'dhyāyaḥ).
15.Page 76 - 81.mūrdhneṣṭakāvidhi (daśamo'dhyāyaḥ).
16.Page 81 - 87.navavidhaparivāraḥ (ekādaśodhyāyaḥ).
17.Page 87 - 91.śilāparīkṣā (dvādaśo'dhyāyaḥ).
18.Page 91 - 96.ekaberapratiṣṭhāvidhi (trayodaśa'dhyāya).
19.Page 97 - 100.berasthāpanavidhi (caturdaśo'dhyāyaḥ).
20.Page 100 - 101.dārusaṅgrahavidhi (pañcadaśo'dhyāya).
21.Page 102 - 104.śūlalakṣaṇavidhi (ṣoḍaśo'dhyāyaḥ).
22.Page 104 - 108.śūlasthāpanavidhi (saptadaśo'dhyāyaḥ).
23.Page 108 - 113.dhruvaberasthāpanavidhi (aṣṭādaśo'dhyāyaḥ).
24.Page 113 - 120.ghaṭiśarkarāvidhi (ekonaviṃśo'dhyāyaḥ).
25.Page 120 - 124.sthānakāsanaśayanavidhibheda (viṃśo'dhyāya).
26.Page 125 - 128.devānāṃ varṇavidhi (ekaviṃśo'dhyāyaḥ).
27.Page 128 - 130.aṅgulisaṃjñāvidhi (dvāviṃśo'dhyāya).
28.Page 131 - 138.pratimālakṣaṇavidhi (trayoviṃśo'dhyāyaḥ).
1.Page 7.śaktyutsavavidhi - sūkṣmāgama.
2.Page 8 - 9.strīṛtusaṅgamanaphala.
3.Page 10 - 20.śaktyutsavavidhi - sūkṣmāgama.
29.Page 139 - 144.kautukadividhi (caturviṃśo'dhyāyaḥ).
30.Page 145 - 147.madhūcchiṣṭakriyāvidhi (pañcaviṃśo'dhyāyaḥ).
31.Page 148 - 151.aṅkurārpaṇavidhi (ṣaḍviṃśo'dhyāya).
32.Page 152 - 158.ācāryavidhi (saptaviṃśo'dhyāyaḥ).
33.Page 158 - 159.samidhāṃ paridhīnāṃ ca lakṣaṇam (aṣṭāviṃśo'dhyāyaḥ).
34.Page 160 - 168.pañcāgnikuṇḍalakṣaṇam (ekonatriṃśo'dhyāyaḥ).
35.Page 168 - 172.ādhāravidhi (triṃśo'dhyāyaḥ).
36.Page 173 - 188.dhyānavidhi (ekatriṃśo'dhyāyaḥ).
37.Page 189 - 195.snapanahautrasaṃsanam (dvātriṃśo'dhyāyaḥ).
38.Page 196 - 201.pañcāgnīnāma homaḥ (trayastriṃśo'dhyāyaḥ).
39.Page 201 - 204.ratnanyāsavidhi (catustriṃśo'dhyāyaḥ).
40.Page 204 - 216.ācāryādi dakṣiṇāvidhi (pañcatriṃśo'dhyāyaḥ).
41.Page 217 - 226.mūrtividhi (ṣaṭtriṃśo'dhyāyaḥ).
42.Page 227 - 233.pañcamūrtividhi (saptatriṃśo'dhyāyaḥ).
43.Page 233 - 240.pañcamūrtipratiṣṭhavidhi (aṣṭatriṃśo'dhyāyaḥ).
44.Page 240 - 246.devyau pṛthakpratiṣṭhāvidhi (ekonacatvāriṃśo'dhyāyaḥ).
45.Page 246 - 259.viṣṇornityārcanavidhi (catvāriṃśo'dhyāyaḥ).
46.Page 260 - 263.pañcamūrtyarcanavidhi (ekacatvāriṃśo'dhyāyaḥ).
47.Page 264 - 266.balividhi (dvicatvāriṃśo'dhyāyaḥ).
48.Page 267 - 278.devārcanakramaḥ (tricatvāriṃśo'dhyāyaḥ).
49.Page 278 - 284.grāhyapuṣpasamuccayaḥ (catuścatvāriṃśo'dhyāyaḥ).
50.Page 284 - 293.haviṣpākahavi (pañcacatvāriṃśo'dhyāyaḥ).
51.Page 293 - 297.[dvitīyobhāgaḥ], navavidhārcanam (ṣaṭcatvāriṃśodhyāyaḥ).
52.Page 298 - 305.puṇyaviśeṣapūjāvidhi (saptacatvāriṃśo'dhyāyaḥ).
53.Page 305 - 308.parivārapratiṣṭhāvidhi (aṣṭacatvāriṃśo'dhyāyaḥ).
54.Page 308 - 313.snapanadravyasamuccayaḥ (ekonapañcāśo'dhyāyaḥ).
55.Page 314 - 320.dravyasaṅgrahavidhi (ekapañcāśo'dhyāyaḥ).
56.Page 320 - 326.kalaśavidhi (dvipañcāśo'dhyāyaḥ).
57.Page 326 - 330.navavidhasnapanavidhi (tripañcāśo'dhyāyaḥ).
58.Page 331 - 333.cakralakṣaṇapratiṣṭhāvidhi (catuḥ pañcāśo'dhyāyaḥ).
59.Page 333 - 341.dhvajārohaṇavidhi (pañcapañcāśo'dhyāyaḥ).
60.Page 341 - 349.viṣṇorutsavavidhi (ṣaṭpañcāśo'dhyāyaḥ).
61.Page 349 - 359.utsavaphalam (saptapañcāśo'dhyāyaḥ).
62.Page 359 - 362.ekāhikotsavavidhi (aṣṭapañcāśo'dhyāyaḥ).
63.Page 362 - 368.avatārapratiṣṭhāvidhi (ekonaṣaṣṭiradhyāyaḥ).
64.Page 368 - 375.trivikramavirbhāvavidhi (ṣaṣṭiradhyāya).
65.Page 375 - 382.avatārapratiṣṭhāvidhi (ekaṣaṣṭiradhyāyaḥ).
66.Page 383 - 386.daśāvatārapratiṣṭhāvidhi (dviṣaṣṭhiradhyāyaḥ).
67.Page 386 - 390.ādimūrtividhi (triṣaṣṭiradhyāyaḥ).
68.Page 390 - 392.pravaragotravidhi (catuṣṣaṣṭitamo'dhyāyaḥ).
69.Page 393 - 398.abhiṣekavidhi (pañcaṣaṣṭitamo'dhyāyaḥ).
70.Page 398 - 408.vimānādiphalavidhi (ṣaṭṣaṣṭitamo'dhyāyaḥ).
71.Page 408 - 416.bhūparīkṣādikarma (saptaṣaṣṭitamo'dhyāyaḥ).
72.Page 416 - 422.prāyaścittavidhi (aṣṭaṣaṣṭitamo'dhyāyaḥ).
73.Page 423 - 431.kautukāviprāyaścittavidhi (ekonasaptatitamo'dhyāyaḥ).
74.Page 431 - 440.prāyaścittavidhi (saptatitamo'dhyāyaḥ).
75.Page 440 - 444.sarvaprāyaścittavidhi (ekasaptatitamo'dhyāyaḥ).
76.Page 444 - 450.nityārcanāprāyaścittavidhi (dvisaptatitamo'dhyāyaḥ).
77.Page 450 - 456.snapanaprāyaścittavidhi (trisaptatiradhyāyaḥ).
78.Page 456 - 464.utsavaprāyaścittavidhi (catussaptatitamo'dhyāyaḥ).
79.Page 464 - 468.śāntihomavidhi (pañcasaptatitamo'dhyāyaḥ).
80.Page 468 - 473.taruṇālayavidhi (ṣaṭsaptatitamo'dhyāyaḥ).
81.Page 473 - 477.pañcamūrtividhāne bālākārasthāpanavidhi (saptasaptatitamo'dhyāyaḥ).
82.Page 477 - 482.jīrṇaberaparityāgavidhi (aṣṭasaptatiradhyāyaḥ).
83.Page 483 - 485.prāyaścittavidhi (akonāśītiradhyāyaḥ).
84.Page 485 - 490.gṛhe viṣṇupratiṣṭhāvidhi (aśītitamo'dhyāyaḥ).
85.Page 490 - 494.sarvaśāntyāhutividhi (ekāśītitamo'dhyāyaḥ).
86.Page 494 - 499.sūryakalpanama (dvyaśītiradhyāyaḥ).
87.Page 499 - 500.pariṣadāṃ nāśaviṣaye mānavidhi (tryaśītiradhyāyaḥ).
88.Page 500 - 502.durnakṣatraprāyaścittavidhi (caturaśītiradhyāyaḥ).
89.Page 502 - 511.rathāṅgapratiṣṭhotsavam (pañcāśītiradhyāyaḥ).
90.Page 511 - 521.sālagrāmastotram.
See more
Manuscript Beginning
Page - 1, l - 1; ātreyasaṃhitā ॥ avighnam astu॥ ॥ hariḥ om॥ śrīvaikhānasa ātreye॥ prathmo'dhyāyaḥ॥ vaikhānasamukhāmbhojān nissṛtaṃ vedabṛṇhitam। śāstramadhyātmadaṃ vande gurūṇāṃ satkaṭākṣataḥ॥ badare cāśrame puṇye sarvatīrthasamāyute। puṇya vṛkṣasamākīrṇe devagandharvasevite॥
Manuscript Ending
Page - 521, l - 2; vāmapārśve sthite cakraṃ kṛṣṇavarṇastu buddhidam। lakṣmīnṛsiṃhadevānāṃ pṛthak varṇaistu dṛśyate। īpsitaṃ labhate rājyaṃ vidhipūrvaṃ samācaret। sālagrāmaśilāstotraṃ yaḥ paṭhedvijasattamaḥ। sa gacchetparamaṃ sthānaṃ yatra yogīśvaro hariḥ॥ ॥idaṃ sālagrāmastotraṃ sampūrṇam॥ ॥hariḥ om॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001655
Reuse
License
Cite as
Ātreyasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374240