Tantrānuṣṭhāna

Metadata

Bundle No.

T0814

Subject

Keralatantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001657

License

Type

Manuscript

Manuscript No.

T0814

Title Alternate Script

तन्त्रानुष्ठान

Subject Description

Language

Script

Date of Manuscript

1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

384

Folio Range of Text

1 - 384

Lines per Side

20

Folios in Bundle

384

Width

21 cm

Length

33 cm

Bundle No.

T0814

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Namboodiri, Bhadrakāli Mattappalli Illam, Kerala

Manuscript Beginning

Page - 1, l - 1; tantram - anuṣṭhānam॥ hariḥ śrīgaṇapataye namaḥ, avighnam astu, śrīgurave namaḥ। viṣṇuśambhu hariśambhu śambhajicchaktidhṛk gaṇapaśāstra mūrtibhiḥ। yajvanāmabhitārthadāyine nandajāyaparamātmane namaḥ॥ bhuktimukti phala kāṅkṣibhir janaiḥ bhaktipūra hṛdayānatāṃghriṇe। mukti geha niyatāsine namo bhaktaloka manasestu tejase॥

Manuscript Ending

Page - 384, l - 8; balidānena mantrāḥ syuḥ kāryaṃ tūṣṇīkamarcanam। arcanaṃ pūrvavatkāryaṃ havirdānādanantaram॥ brāhmakumbhāddroṇapūrṇāt tadardhāt dravyakumbhayoḥ itu toluvānūranuṣṭhānam। iti samāptiḥ। śrīgurave namaḥ śrīkṛṣṇāya parabrahmaṇe namaḥ। ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ vīlakṣaraṃ varipiṇāṅkuka valli pulli dīrghādi veṭṭu tiruttu visarga vīlya। ityādi pustakameluttil varunna doṣaṃ vidvajjana sapadi kaṇṭu kṣamiccideṇam॥ bhadrakāli maṭṭappilli manarakale nārāyaṇanāma likhyate। śrīcitpureśāya namaḥ 1083 m āṇḍu dhanumāsaṃ 25 tithyati elutittirnu॥

Catalog Entry Status

Complete

Key

transcripts_001657

Reuse

License

Cite as

Tantrānuṣṭhāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374242